2023-12-26 05:30:48 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

९२२
 
न्यायकोशः ।
 
ज्ञेयम् संबोधनविभक्तयन्तप्रकृत्यर्थोन्यत्र विशेषणतया नान्वेति (ग०
*

व्यु० संबु० पृ० ११७ - ११८) इति । शाब्दिकास्तु [ख] क्रिया-

विनियोगफलकाभिमुखीकरणम् ( ल० म० ) । [ग] अनभिमुखत्या

भिमुखीकरणं संबोधनम् ( काशिका ० ) इत्याहुः । संबोधनपदा

क्रियायामेवान्वय उक्तो हरिणा संबोधनपदं यच तत्क्रियाया विशेषणम्

( वाक्यप ० ) इति । स्थितस्याभिमुखीभावमात्रं संबोधनं विदुः ।

मुख्यः पुरुषः क्रियासु विनियुज्यते ॥ ( वाक्यप० ) इति च
 
प्राप्ताभि-
रूपव्यापारविशेषः ( वाच० ) इति ।
 

अन्यत्रासक्तस्याभिमुखीकरणलक्षणोऽभीष्टक्रियासु विनियोगाय ज्ञापनादि-
। [६]
 

रूपव्यापारविशेषः ( वाच० ) इति ।
 
<
संबोध्यत्वम् - >
१ [क] क्रियाकरणाय वक्र भिप्रेतत्वम् । वक्तनिष्ठविलक्षण-

बोधविशेष्यत्वं वा । यथा चैत्र व्रज इत्यादौ प्रथमार्थः । अत्रोक्तं हरिणा

प्राप्ताभिमुख्यः संबोध्यः क्रियासु विनियुज्यते ( वाक्यप० ) इति ।

यथा सुमित्रामात नैतत्ते विचित्रं चित्रयोधिनः इत्यादौ संबुद्धिसुबर्षः ।

शाब्दिकास्तु संबोधनविषयत्वम् इत्याहुः ( ल० म० ) । २ प्रशंस्यत्वम् ।
 
अत्र
 

अत्र मातृशब्दस्य ऋकारादेरकारादेशः ।
 

 
<
संभवः - >
१ ( अनुमानम् ) [क] अविनाभाववृत्त्या च संबद्धयोः समु

दायसमुदायिनोः समुदायेनेतरस्य ग्रहणम् । तदप्यनुमानमेव (गौ०

"वोप्यनुमानमेव न तु प्रमाणान्तरम् इति वैशेषिका नैयायिकाश्च प्र

वा० २।२।२ ) । अत्र संभवः प्रमाणान्तरम् इति पौराणिका आहुः / संभ-

। (त० व० पृ० १००) (नील० पृ० ३४) । अत्र भाष्यम् र

विनाभावित्वात् ( व्याप्तिमूलकत्वात् ) अनुमानमेव ( प्रशस्त
 
प्रा
संभवोग्य
 

यथा संभवति
 

पृ० २८) इति । [ख] भूयः सहचाराधीनज्ञानम् ।

दी० ) ( त० व० पृ० ९९ ) इति । [ग ] अविनाभाविनोर्थ

ब्राह्मणे विद्या संभवति सहस्रे शतम् (गौ० वृ० २/२/१) (त०

सत्ताग्रहणादन्यस्य सत्ताग्रहणम् । यथा द्रोणस्य सत्ताग्रहणादाढक

सत्ताग्रहणम् । आढकस्य सत्ताग्रहणात् प्रस्थस्य (वात्स्या० २/२/१ ) इति
 
-