This page has not been fully proofread.

८८४
 
न्यायकोशः ।
 
विशिष्टपर्वतत्वं तु न शुद्धम् । तस्य पर्वतत्वातिरिक्त सौन्दर्य रूपधर्मा-
क्रान्तत्वात् इति । २ शुद्धियुतम् ।
 
शुद्धा – ( लक्षणा) [क स्वशक्येन साक्षात्संबन्धः । यथा आयुर्घृतम्
]
॥ इत्यादौ । अत्रायं भावः । आयुर्घृतयोः सामानाधिकरण्यानुपपत्त्या आयुः-
पदमायुःसाधनं लक्षयति । तत्र आयुः पदे शक्यजीवनकालसाघनत्व-
रूपसाक्षात्संबन्धस्य सत्त्वात् ( म० प्र० ४ पृ० ४१ ) इति । इ
ज्ञेयम् ( न्या० म० ४ पृ० १० ) । [ख ] सादृश्यादिनः शक्य
लक्षणा हल्लक्षणायामजहल्लक्षणार्या चान्तर्भवति इति नातिरिक्ता इति
संबन्धः । यथा आयुर्वृतम् इत्यादौ आयुः पदे लक्षणा । अत्र साध्या-
दन्यः शक्यसंबन्धश्च जन्यजनकभावः । तथा चात्र आयुः पदस्यायु-
जनके लक्षणा । तत्र आयुःपदशक्यसंबन्धो जनकत्वरूपो बोध्यः ।
तेन आयुर्जनकाभिन्नं घृतम् इत्यन्वयबोध: ( त० प्र० ख०
पृ० ३६) । यथा वा गङ्गायां घोषः इत्यादौ गङ्गापदे लक्षणा / अत्र
सादृश्यादन्यः शक्यसंबन्धस्तु संयोग एव । स च प्रवाहप्रतियोगिक
•स्तीरानुयोगिकः इति विज्ञेयम् । सा च शुद्धा लक्षणा द्विविधा जह
लक्षणा अजहलक्षणा चेति ( न्या० म० ४ पृ० १०) । एते
उपादानलक्षणा चेत्यालंकारिकैर्व्यवि
 
लक्षणे लक्षणलक्षणा
 
( काव्यप्र० उ० २ श्लो० १० ) ।
 
शुद्धाद्वैतम्– वेदान्तमतविशेषः । यथा वडभाचार्यमतं शुद्धाद्वैतम् ।
● व्युत्पत्तिः शुद्धयोः कार्यकारणयोर्जीवब्रह्मणोः अद्वैतम् ऐक्
• तत् इति । अत्र शुद्धत्वं च मायासंबन्धराहित्यम् । तच्च इतरसंबन्धान
वच्छिन्न कार्यकारणादिरूप द्वित्व प्रकारकज्ञान प्रतियोगिकाभाववत्वम् इति ।
 
मंत्र
ऐक्यम् यंत्र
 
• भक्तिमार्ग: जीवब्रह्मणोरंशांशिभावः सत्कार्यवादः अहिकुण्डलवत्परिणाम
केचित्त शुद्धं च तत् अद्वैतं च इति कर्मधारय समासमङ्गीचक्रुः / एतन्म
वादः जगतः सत्यत्वम् आविर्भावतिरोभावौ च एतानि स्वीक्रियते इति
ज्ञेयम् । अत्र स यथोर्णनाभिस्तन्तुनोचरेद्यथाग्नेः
 
विस्फ़ लिखा
 
क्षुद्रा
 
•व्युच्चरन्त्येवमेवा स्मादात्मनः सर्वे प्राणाः सर्वे लोकाः सर्वे देवाः सर्वाधि
 
एव