2023-12-25 10:32:25 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

८३६
 
न्यायकोशः ।
 
त्वादीनामभावः सुलभः ( दीधि ० २ ) । वह्निमान् धूमादित्यादौ तु वह्निः

त्वेन घटाभाव: सुलभः इति विज्ञेयम् । इदमपि च लक्षणं दीधितिकृता

स्वयं कृतम् इति द्वितीयं स्वलक्षणम् इत्युच्यते इति बोध्यम् ।
 

चक्रवर्तिकृतं लक्षणत्रयं चेत्थम् । ( १० ) व्याप्यवृत्तेर्हेतुसमानाधिक

रणस्य साध्याभावस्य प्रतियोगिताया अनवच्छेदकं यत् साध्यतावच्छेद-

कम् तदवच्छिन्नसामानाधिकरण्यम् । यादृशप्रतियोगितासंबन्धावच्छिन

प्रकारतावच्छेदक यत्किंचिद्धर्मावच्छिन्नानधिकरणत्वं हेतुमतः तदनवच्छे-

दकावच्छिन्नसामानाधिकरण्यम् इति पर्यवसितोर्थः ( ग० चतु०

चक्र० ) । ( ११ ) हेतुसमानाधिकरणस्य व्याप्यवृत्तेरभावस्य प्रतियो

गितायाः सामानाधिकरण्येनानवच्छेदकं यत् साध्यतावच्छेदकम् तद

गिव्यधिकरणस्याभावस्य प्रतियोगितायाः सामानाधिकरण्येनानवच्छेद

वच्छिन्नसामानाधिकरण्यम् । (१२) हेतुसमानाधिकरणस्य प्रतियो ।

यत् साध्यतावच्छेदकम् तदवच्छिन्नसामानाधिकरण्यं वा । एतानि श्रीनि

साध्यतावच्छेद कविशिष्टसाध्यसामानाधिकरण्यावच्छेदकस्व समानाधिकरण

लक्षणानि चक्रवर्तिलक्षणानि इत्युच्यन्ते ( ग० चतु० ) / (१३)

साध्याभावत्वकत्वम् । साध्यतावच्छेदक विशिष्टसाध्यसामानाधिकरण्यान

तिरिक्तवृत्ति यद्धर्म विशिष्टसमानाधिकरणसाध्याभावत्वम् तद्धर्मवलम्

इति समुदितोर्थः (ग० चतु० पृ० ३०) । (१४) यत्समानाधि

करण साध्याभावप्रमायां साध्यवत्ताज्ञान प्रतिबन्धकत्वं नास्ति तत्वम् ॥

एते च द्वे प्रगल्भलक्षणे इत्युच्येते ( ग० चतु० ) । ( १५ )

भाववद्वृत्तित्वत्व विशिष्टनिरूपित विषयितासामान्ये प्रकृतानुमितिप्रतिबन्ध

भाववति यद्वृत्तौ प्रकृतानुमितिविरोधित्वं नास्ति तत्त्वम् / यनिष्ठाण्या

कतावच्छेदकत्वाभावः तत्त्वम् इति समुदितार्थ: (ग० चतु०१०/
 

३१ ) । इदं च विशारदलक्षणम् इत्युच्यते ।
 

अथ मिश्रकृतं लक्षणत्रयं प्रदर्श्यते । (१६) यावन्तः साध्याभावाः
 

यनिष्ठभेदप्रतियोगितावच्छेदकतावच्छेदकसाध्यतावच्छेद कावच्छिन्नव्यापक
 
-
 
साध्या
 
प्रत्येक