न्यायकोशः /882
This page has been fully proofread once and needs a second look.
न्यायकोशः ।
1.
स्थूला सृष्टि: (रत्नप्रभा ) । यथा नामरूपे व्याकरवाणि ( श्रुतिः)
इत्यादौ व्याकरणम् इत्याहुः ।
<व्याख्यानम्
[क] विवरणम् ( हलायु ० ) । [ ख ] अप्रतिपत्त्यादि-
•
निवारण प्रयोजनकं तत्समानार्थकपदान्तरेण विस्तरेण तदर्थकथनम् ।
यथा न्याये तत्त्वचिन्तामणेर्दीधितिर्मथुरानाथी च व्याख्यानम् । वेदान्ते तु
ब्रह्मसूत्रार्थप्रतिपादकानुव्याख्यानस्य न्यायसुधा व्याख्यानम् । [ग]
पदच्छेदः पदार्थोक्तिर्विग्रहो वाक्ययोजना । आक्षेपेषु समाधानं व्याख्यानं
पञ्चलक्षणम् ॥ (पराशरपु० अ० १८) । आक्षेपोथ समाधानं व्या-
•
ख्यानं षड़िधं मतम् इत्यन्यत्र पाठान्तरम् । सर्वत्र व्याख्याने बीजं तु
अप्रतिपत्तिः विप्रतिपत्तिः अन्यथाप्रतिपत्तिश्च इत्यनुसंधेयम् ।
<व्याघात
१ असंबद्धार्थक वाक्यम् । तद्यथा यावज्जीवमहं मौनी ब्रह्म-
चारी च मे पिता । माता तु मम वन्ध्यासीदपुत्रश्च पितामहः // इति ।
वाक्यम् । २ प्रतिबन्धः । यथा व्याघातावधिराशङ्का ( कुसु० ) इत्यादौ ।
३
तर्कविशेषः इति प्राञ्चो नैयायिका आहुः ।
आ
रश्च इति काव्यज्ञा आहुः ।
अर्थालंकारविशेष इत्याहुः । ५ मौहूर्तिकाश्च विष्कम्भादिसप्तविंशतियो ।
गमध्ये त्रयोदशो ( १३) योगविशेष इत्याहुः । ६ अन्तरायः ७ प्रा-
रश्च इति काव्यज्ञा आहुः ।
<व्याधिः
दोषत्रयवैषम्यनिमित्तो ज्वरादिः (सर्व० सं० पृ० ३५५ पात० ) । ।
<व्यानः
( प्राणवायुः ) [क] नाडीमुखेषु वितननाद्यानः ( दि०
१ । २ ) ( सि० च ० ) । [ख ] सर्वशरीरव्यापकः प्राणान्तर्गतो वायु-
विशेषः । यथा व्यान: सर्वशरीरगः इत्यादौ । [ग] विष्वगमनवाद /
वायुर्व्यान इत्यभिधीयते । अत्रोक्तम् व्यानो हि व्यानयत्यन्नं
'
स चाक्षि-
व्याधिप्रकोपनः । महारजतसुप्रख्यो हानोपादानकारणम् // स
निरन्तरम् ॥ स्कन्दयत्यधरं वक्रं गात्रनेत्रे प्रकोपनः (पदार्थादरों
। ( वाच० ) इति ।
-