2023-12-25 10:15:19 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

८२०
 
न्यायकोशः ।
 
रूपा यत्र यत्र सात्मकत्वाभावस्तत्र तत्र प्राणादिमत्त्वाभावः यथा घटादौ

इतकप्तवास्ति (त० कौ० २ पृ० १२ ) । [ख]

केचित्तु हेत्वभावसाध्याभावयोर्व्याप्तिर्व्यतिरेकव्याप्तिः । सा च साध्या-

भावनिरूपिता हेत्वभावनिष्ठा व्यापकत्वरूपा । व्यापकत्ववत्वं च हेतोः

स्वाश्रय प्रतियोगित्वसंबन्धेन । तेन व्याप्तेर्हेतुनिष्ठत्वमुपपद्यते । अन्यत्र चैव-

मुक्तम् । ननु अन्यनिष्ठव्या त्या कथं साधनादनुमितिः इति चेदत्राहुः ।

साध्याभावव्यापकीभूताभावप्रतियोगित्वेन साधनस्य पक्षवृत्तित्वज्ञानं
.

अर्थात्साध्यस्य । तथा च साध्याभावनिरूपिता व्याप्तिर्व्यतिरेकव्याप्तिः

कारि ( सि० च० २ पृ० २६) इति । अत्रार्थे व्यतिरेकः अभावः ।

इति व्यतिरेकव्यातिशब्द: संगमनीयः ( वाक्य० २ पृ० १५ ) ।

यथा पर्वतो वह्निमान्धूमादित्यादौ यो यो वयभाववान् स धूमाभाव-

वान् इति ( वाक्य० २ पृ० १५ ) । अत्रोक्तम् । व्याप्यव्यापक

भावो हि भावयोर्यादृगिष्यते । तयोरभावयोस्तस्माद्विपरीतः प्रतीयते ॥

अन्वये साधनं व्याप्यं साध्यं व्यापकमिष्यते । साध्याभावोन्यथा व्याप्यो

व्यापकः साधनात्ययः ॥ ( सि० च० २ पृ० २६ ) ( प्र० प्र० ) ।

व्याप्यस्य वचनं पूर्व व्यापकस्य ततः परम् । एवं परीक्षिता व्याप्ति
 

स्फुटीभवति तत्त्वतः ॥ ( त० कौ० २ ) इति ।
 

 
<
व्यतिरेकि>
१ अत्यन्ताभावप्रतियोगि । यथा व्यतिरेकिसाध्यकस्थले व्यक्ति

रेकिहेतुकस्थले च इत्युक्ते पर्वतो वह्निमान्धूमादित्यादौ वर्धमस्य च
 

व्यतिरे कन्या-

तिविशिष्टहेतुकमनुमानम् । यथा पृथिवी इतरेभ्यो भिद्यते गन्धवस्वात् ।
 

इत्याद्यनुमानम् । अत्राधिकं तु केवलव्यतिरेकिशब्दे दृश्यम् ।
 

व्यतिरेकित्वम् । २ पूर्वोक्तेन व्यतिरेकेण विशिष्टम् ।
 
X
 
]
 

 
<व्यतिरेकिहेतुः>
उदाहरणवैधर्म्याच साध्यसाधनं हेतुः । कथम् अनित्यः शब्द उत्पत्ति-

१।१।३५ ) इति । [ख ] ज्ञातव्यतिरेकव्याप्तिकहेतुबोधको हेत्ववयवः ।

धर्मकत्वात् अनुत्पत्तिधर्मकं नित्यम् यथा आत्मादि द्रव्यम् (वात्स्या
 
[ ग ]
 

अप्रतीतान्वयव्याप्तिकहेतुबोधको हेत्ववयवः ( गौ० १०