2023-12-02 13:35:42 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

न्यायकोशः ।
 
७६३
 
तु हवनं न कार्यम् इत्यत्र विनिगमनाया अभावः इत्यादौ । स्मृतिं प्रत्यनु-

भवस्यानुभवत्वेन कारणत्वं ज्ञानत्वेन वा इति विप्रतिपत्तौ ज्ञानत्वेन

कारणत्वाङ्गीकारे तस्य सामान्यधर्मत्वेनान्यथासिद्धत्वं स्यात् इति विनि-

गमनया लाघवेन च ज्ञानवेनैव कारणत्वं नव्यैः साधितम् (मु०

स्मृतिनि० पृ० १९० ) इत्यादौ च ।
 

 
<
विनिमयः>
१ [ क ] तुल्यद्रव्यदानेन द्रव्यान्तरग्रहणम् ( शब्दच० ) ।

यथा कांस्यपात्रद्वयं दत्वा तस्मात्ताम्रपात्रग्रहणं विनिमयः । [ ख ] मूल्या-

तिरिक्तद्रव्यग्रहणप्रयुक्तस्वस्वत्वध्वंसपरस्वत्वानुकूलस्त्यागः इत्यन्य आहुः

( का० व्या० का० ४ पृ० ६ ) । २ बन्धकम् इति व्यवहारशास्त्रज्ञा

आहुः । तच्च ऋणशोधनार्थ विश्वासहेतुतया आधीकृतः पदार्थ: ( गहाण

इति प्र० ) । मध्वमतानुयायिवेदान्तिनः ३ कार्यम् । यथा तेजोवारिमृदां

यथा विनिमयः ( भाग० १।१।१ ) इत्यादौ इत्याहुः । ४ अन्यस्मिन्न-

न्यावभासो विनिमयः इति मायावादिवेदान्तिन आहुः ।
 

 
<
विनियोगः>
१ क्रियासु प्रवर्तनम् । तदुक्तम् अनेनेदं तु कर्तव्यं विनि-

योगः प्रकीर्तितः (वाच० ) इति । यथा इमं मे वरुण श्रुधी हवमद्या
 

च मृडय । त्वामवस्युराचके ( ऋ० ११२ । १९ ) इति मन्त्रस्य संस्काराङ्ग-

होमे विनियोगः । यथा वा अपसर्पन्तु ते भूता ये भूता भुवि संस्थिताः

इत्यस्य समस्तभूतोच्चाटने विनियोगः । २ अनुष्ठानक्रमविधानम् । यथा

आर्षे छन्दश्च दैवयं विनियोगस्तथैव च ( योगयाइ० ) इत्यादौ ।

विनियोग विधिः – (विधिः ) [ क] प्रधाने अङ्गसंबन्धबोधको विधिः ।

यथा दना जुहोति (शतपथ ० ) इति । अत्र अग्निहोत्रहोमे दधिसंबन्धो-

नेन बोध्यते ( म० प्र० ४ पृ० ६२ ) [ख ] अङ्गानां प्रधानैः सह

संबन्धस्य बोधको विधिः । यथा दना जुहोति इति । स हि तृतीयया

प्रतिपन्नाङ्गभावस्य दध्नो होमसंबन्धं विधत्ते दना होमं भावयेत् इति ।

गुण विधौ च धात्वर्थस्य साध्यत्वेनैवान्वयः । तथा च धात्वर्थस्य साध्य-

त्वेनान्वयविवक्षायामयं गुणविधिरपि भवति इति ज्ञेयम् । कचिदाश्रय-

त्वेनापि । यथा दध्नेन्द्रियकामस्य जुहुयात् इति । अत्र होमाश्रयदधि-