2023-11-26 05:51:34 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

LEA
 
७२४
 
न्यायकोशः ।
 
चोक्तम् । बहूनामेककार्याणां सर्वेषां शस्त्रधारिणाम् । यद्येको घातक

स्तत्र सर्वे ते घातकाः स्मृताः ॥ इति । अन्यच्च अनुमन्ता विशसिता

निहन्ता क्रय विक्रयी। संस्कर्ता चोपहर्ता च खादकश्चेति घातकाः ॥

(मनु० अ० ५ श्लो० ५१ ) इति । वधविषये अधिकप्रपञ्चस्तु हिंसा-

शब्दव्याख्यानावसरे प्रदर्शयिष्यत इति तत्र द्रष्टव्यः ।
 

 
<
वनम्>
१ वृक्षसमुदायः । यथा सुवनी संप्रवदत्पिकापि का (नैष० )

इत्यादौ । यथा वा श्यामायमानानि वनानि पश्यन् ( रघु० स० २

श्लो० १७) इत्यादौ । अत्र वनत्वं च तत्तद्वृक्षादि विषयकज्ञान विषयत्वम्

( त० प्र० ख० ४ पृ० ५० ) । २ जलम् । ३ निवासः । ४ प्रस्तरणं

चेति काव्यज्ञा आहुः ( हेमच० ) ।
 

 
<
वरणम्>
सत्कारपुरःसरम् अग्निर्होता इत्यादिप्रार्थना वरणम् (जै० न्या०
 

 

अ० १० पा० २ अधि० ११ ) ।
 

 
<
वराङ्गः - >
चतुर्विंशत्यधिकशतत्रयम् ( अतलशब्दे दृश्यम् ) ।

 
<
वर्ण:>
१ ( गुणः ) शुक्लादिरूपम् । यथा वर्णः शुक्को रसस्पर्शी जले मधुर /

शीतलौ ( भा०प० श्लो० ४०) इत्यादौ । २ ब्राह्मणादिजातिः ॥

यथा चातुर्वण्ये मया सृष्टम् ( गीता० अ० ४ श्लो० १३) इत्यादौ ।

ब्राह्मणक्षत्रिय वैश्यशूद्रभेदेन चतुर्विधा इति पौराणिका आहुः । अत्र श्रुतिः ।

ब्राह्मणोस्य मुखमासीद्वाहू राजन्यः कृतः । ऊरू तदस्य यद्वैश्यः पन्चा

शूद्रो अजायत इति ( यजु: - ३१।११ ) । तेषां पूर्वः पूर्वी जन्मतः ।

श्रेयान् ( आपस्तम्ब धर्मसू० ११ १/४ ) । ब्राह्मणस्य श्रेष्ठ्ये कारण-

जन्मेध्यतमं त्वस्य मुखमुक्तं स्वयंभुवा ॥ उत्तमाङ्गोद्भवाज्यैष्ठ्याद्राह्मण व

मुक्तं मनुना यथा ऊर्ध्वं नाभेर्मेध्यतरः पुरुषः परिकीर्तितः । तस्मा- /

श्लो० ९२ - ९३ ) ( १०।३ ) इति । वर्णधर्मश्च नित्यं मद्यं

धारणात् । सर्वस्यै वास्य सर्गस्य धर्मतो ब्राह्मणः प्रभुः ॥ ( मनु०

वर्जयेत् इत्यादिः ( मिता० १११ पृ० १ ) । ब्राह्मणादिवर्णानां कर्माणि

तु शमदमतपोज्ञानादि ब्राह्मणस्य शौर्य प्रजापालनज्ञानादि क्षत्रिय
 

कृषिगोरक्षवाणिज्यं वैश्यस्य परिचर्या शूद्रस्य ( गीता० अ० १८
 
-
 

 
अ०
 
ब्राह्मणो