This page has not been fully proofread.

७२०
 
न्यायकोशः ।
 
-
 
लैङ्गिकम् – १ लिङ्गदर्शनाज्जायमानं ज्ञानम् ( अनुमितिः ) ( प्रशस्त० गु०
पृ० २६ ) । यथा पर्वते घूमेन वहिसाधने वह्विव्याप्यधूमवान् पर्वतः
इति लिङ्गदर्शनात् पर्वतो वह्निमान् इत्यनुमितिः । अत्रोदाह्वियते पक्षी-
कृत्य गिरीशं सिद्ध्या रहिताश्च मानहीनाश्च । इच्छन्त्यधिगन्तुम
धनंजयं लिङ्गदर्शनेनैव ॥ (विश्वगुणादर्शे ) इति । अर्थान्तरे धनं जयं च ।
२ [ क ] लिङ्गादिना अनुमितं साध्यम् । यथा आचार्यमते लिङ्गो
पहितलैङ्गिकभानम् इत्यादौ लैङ्गिकं साध्यम् । [ख ] लिङ्गादिभिः
कल्पितम् । यथा मीमांसकमते अर्थप्रकाशनसामर्थ्य रूप लिङ्गेन मन्त्रादीनां
 
तत्तत्कर्मादौ विनियोगः कल्प्यत इति ।
 
लोकः- १ वेदतदुपजीविप्रमाणातिरिक्तप्रमाणम् । यथा अलौकिकत्वम् /
• इत्यादौ लोकः ( मू० म० १ पृ० १६) । २ स्वर्गादिर्लोकः इति
•पौराणिका आहुः । ३ मनुष्यच लोकः इति काव्यज्ञा वदन्ति ।
लोट् – ( तिङ् ) स्ववक्रनुमतत्वस्य धात्वर्थेन्वयबोधने । अनुकूला यादृशी
• तिङ् सैव लोट् परिभाष्यते ॥ लोडर्थास्त्वनुमतत्वादयो बहवः सन्ति ॥
१ अनुमतत्वम् । यथा करोतु कुरुताम् कुर्वन्तु इत्यादौ लोटोर्थः ।
अत्र तुप्ताम् प्रभृतयश्चैत्रायुक्तत्वधीसहकृताः कृत्यादौ प्रकृत्यर्थे चैत्रा-
धनुमतत्वं बोधयन्ति न तु तिबाद्याः इति लक्षणसमन्वयः तिबादौ ।
नातिप्रसङ्गश्च ( श० प्र० श्लो० ९९ टी० पृ० १४५) इति ।
सूत्रम् लोट् च ( पा० सू० ३/३/१६२ ) इति । तदर्थस्तु
• प्रत्ययो भवति धातोर्विध्यादिष्वर्थेषु ( काशिका० ) इति ।
यथा पत्नी पचतु इत्यादौ लोटोर्थः । अनुज्ञा च कर्तुरिष्टत्वे सति बक्र
नुमतत्वम् । चैत्रवक्तृकतादृशवाक्यात् चैत्रानुमतस्खेष्टस्य पाकस्य कर्त्री पत्नी
 

 
आज्ञा ।
आज्ञा
 
• इत्येवं बोध: ( श० प्र० श्लो० ९९ टी० पृ० १४५ ) । ३
• यथा शूलं विश विषं भुङ्क्ष्व इत्यादिराजवाक्यस्थलीयलोडर्थः ।
च वक्रनुमतत्वे सति कर्तुरनिष्टहेतुत्वम् । अत्र राजानुमत स्वानिष्टहेतुशूल
प्रवेशकर्तृतावांस्त्वम् इत्याकारो बोधः (श० प्र० श्लो० ९९ टी०
पृ० १४५ ) । ४ समर्थना । यथा पर्वतमप्युत्पाटयानि समुद्र
 
..
 
अत्र
 
लोटू-
अनुज्ञा ।