2023-11-26 05:44:17 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

न्यायकोशः ।
 
७१९
 
अत्र बह्वयभिन्नाश्रयकप्रज्वलनानुकूलव्यापाराभावप्रयोज्य ओदनाभिन्ना-

श्रय कविक्लित्यनुकूलव्यापाराभावः इति वैयाकरणमते शाब्दबोधः ( वै०

सा० ल० पृ० १४८ ) । वह्नयभिन्नाश्रयकभाविप्रज्वलनजन्यौदना-

श्रयक विक्वित्त्यनुकूलव्यापारः इति शाब्दबोधस्तूचितः ( वै० सा०

द० पृ० १४८) ।
 

 
<
लट्>
(तिङ् ) या तिङ् क्रियायाः (धात्वर्थस्य ) अतिपाते ( विगमे )

भाविकालावच्छेद्यत्वस्य बोधिका तादृशी तिङ् ऌडुच्यते । यथा तण्डुलं

चेप्राप्स्यत्योदनमपि पक्ष्यति चैत्र इत्यादौ ऌट । अत्र स्पतिश्चैत्रादेर्भावि-

कालावच्छेदेन तण्डुलप्रात्यभाववत्त्वमनुभावयति । तथा च भाविकाल

इव क्रियाप्रतियोगिकोभावोपि ऌडर्थः । वस्तुतः भाविकालावच्छेदेन

तण्डुलप्रायभावप्रयुक्त ओदनपाकाद्यभाव एवोक्तस्थले लुटा चैत्रादावनु-

भाव्यः । क्रियाविरहप्रयुक्तस्य क्रियान्तरविरहस्यैव क्रियातिपातशब्दार्थ-
। भविष्यत्त्वं

ऌडर्थः । यथा पक्ष्यतीत्यादौ ( ग० व्यु० ल० ) । यथा वा घटो

भविष्यतीत्यादौ । अत्र सूत्रम् ऌट् शेषे च (पा० सू० ३।३।१३) इति ।


तदर्थस्तु शेषे शुद्धे भविष्यति काले चकारात् क्रियायां चोपपदे

प्रत्ययो भवति ( काशिका ० ) इति । अत्र भवि-
क्रियार्थायां धातोर्लट्
प्रत्ययो भवति ( काशिका ० ) इति । अत्र भवि-

ष्यत्त्वं च विद्यमानप्रागभावप्रतियोग्युत्पत्तिकत्वम् । तेन आगमिष्यतीत्या दौ

विद्यमानप्रागभावप्रतियोग्युत्पत्तिकागमनानुकूलक्कृतिमान् इत्यर्थः ( तर्का०

४ पृ० ११ ) । वैयाकरणाश्च भविष्यत्त्वं वर्तमानप्रागभावप्रतियोगि-

त्वात् ( श० प्र० श्लो० १०६ टी० । भविष्यत्त्वं
समयोत्पत्तिमत्त्वम् इत्याहुः ( वै० :८० पृ० १६३ ) । भ
उ० पृ० १२८ ) ।
 
त्वात् ( श० प्र० श्लो० १०६ टी०
८० पृ० १६३ ) । भ
 
1302200
 
• समयोत्पत्तिमत्त्वम् इत्याहुः ( वै० :

लेख्यम् – देशाचाराविरुद्धं यद्यक्ताधिविधिलक्षणम् । तत्प्रमाणं स्मृतं

लेख्यमविलुप्तक्रमाक्षरम् ॥ ( मिताक्षरा अ० २ श्लो० ८९ ) ।

लेट्-(तिङ् ) लिङर्थवदस्यार्थोनुसंधेयः ( वै० सा० ल० पृ० १२९ ) ।

अत्र सूत्रम् लिडर्ये लेट् (पा० सू० ३।४।७) इति । तदर्थस्तु लिङो

येर्थास्तेष्वर्थेषु वेदे लेडा स्यात् इति । यथा जोषिषत् तारिषत् मन्दिषत्

नेता नेषत् कवयस्तक्षिषत् इत्यादौ ( काशिका ० ) ।