This page has not been fully proofread.

७०४
 
न्यायकोशः ।
 

 
-२ स्पर्शविशेष इति केचिदाहुः (सि० च० ) । ३ शीघ्राल्पोपस्थिति-
कत्वम् । यथा लघुनियतपूर्ववर्तिन एव कार्यसंभवे तद्भिन्नमन्यथासिद्धम्
इत्यादौ लघुत्वम् । इदं लघुत्वं त्रिविधम् शरीरकृतम् उपस्थितिकृतम्
1 संबन्धकृतं चेति ( दि० १ ) ( सि० च० ) । तत्र प्रथमम् द्रव्यप्रत्यक्षो-
त्पत्तिं प्रति महत्त्वस्य कारणत्वे अनेकद्रव्यत्वापेक्षया महत्त्वस्य लघुत्वम् ।
द्वितीयम् गन्धोत्पत्तिं प्रति गन्धप्रागभावस्य कारणले रूपप्रागभावा-
। पेक्षया गन्धप्रागभावस्य लघुत्वम् । गन्धात्मकप्रतियोगिज्ञानस्य सत्त्वेन
शीघ्रं तदुपस्थितेः । तृतीयम् घटं प्रति दण्डस्य कारणत्वे दण्डत्वदण्ड
रूपाद्यपेक्षया दण्डस्य लघुत्वम् इति । दण्डत्वादेः कारणत्वे तु स्वाश्रय-
दण्डसंयोगादिरूपपरंपराया गुरुत्वम् इति भावः ( दि० १५० ५४)
( नील० १ पृ० १७ ) । ४ दोषविशेष: ( प० च० ) । ५
विशेषः । यथा लघुत्वकल्पनं तर्कविशेषः इत्यादौ इति प्राञ्चो नैयायिका
आहुः ( सर्वे० पृ० २३९ अक्ष० ) ( गौ० वृ० १/१/३९) ।
६ शाब्दिकास्तु हस्वसंज्ञकवर्णवृत्तिर्धर्मविशेष इत्याहुः । ७ पुष्याश्विहस्ता
• भिजित्संज्ञकेषु नक्षत्रेषु वर्तमानो धर्मविशेषः इति मौहूर्तिका आहुः ।
लङ्- ( तिङ् ) स्मशब्दस्य योगं विना शबन्तस्य धातोरर्थे अतीतत्वस्या-
• न्वयधीहेतुर्यादृशी तिङ् तादृशी तिङ् लङ् इत्युच्यते । यथा अपचदित्यादौ
लड्। यथा वा अस्य पुत्रः अभवदित्यादौ लङ् (वै०
सा० ल० पृ० १३१)/
• तिबादिश्च स्मशब्दोपसंधानं विना धातोरर्थे नातीतत्वं बोधयति पपा ।
। चेत्यादौ लिडादिर्बोधयन्नपि न शबन्तस्य इति तिबादेर्लिंडादेव व्युदासः //
• अपचदित्यादौ तु विनापि स्मशब्दयोगं लङस्तथा त्वम् इति लक्षणसम
न्वयः । प्रकृत्यर्थे अनुमतत्वाद्यतनत्वाद्यनाकाङ्क्षतत्वम् इति विशेषणाच
पचतां पचेतां पचन्ताम् इत्यादी अपाक्ताम् अपक्षाताम् इत्यादौ अप-
क्ष्यतां अपक्ष्येताम् इत्यादौ च लोटो लुङो लङस्तामाताम्प्रभृतो न
( लडू (पा० सू० ३१२/१११ ) इति सूत्रे अनद्यतनशब्दमहिमा
प्रसङ्गः । अत्र लङोतीतः काल इव तन्निष्ठं ह्यस्तनत्वमप्यर्थः । अनद्यतने
ह्यस्तनत्वं बोध्यत इति भावः । तच पूर्वदिनवृत्तित्वम् इति कौमारा
 
तर्क-
नाति