2023-11-22 04:26:56 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

न्यायकोशः ।
 
६९५
 
योग्यतापत्तेः । न हि तीरं नदी । तस्माद्वाक्यमेव तत्र गभीरनदीतीरस्य

लक्षकम् इति । अत्र सिद्धान्तविदः नैयायिकाः समुत्तिष्ठन्ते । मीमां-

सकैर्यदुक्तं तन । नदीपदस्यैव गभीरनदीतीरात्मके विशिष्टे लक्षणा ।

गभीरपदं तु तात्पर्यग्राहकमेव इति वाक्ये लक्षणा नास्त्येव (मु० ४

पृ० १०१ ) ( न्या० म० ४ पृ० १२) इति । सैन्धवादयश्च

शब्दा: लवणादाविव तुरगादावपि शक्ता एव इति न ते लक्षका

भवन्ति । चटपटायनुकरणस्य हुंफडादिस्तोमस्य च स्वानुभावक-

त्वमपभ्रंशानामिव शक्तिभ्रमादेव । अतो न तेषां लक्षकत्वम् इति

विज्ञेयम् ( श० प्र० श्लो० २३ टी० पृ० ३२-३३)। लक्षकं च

जहःस्वार्थादि विविधलक्षणावत्त्वेनानेकविधम् । तथा हि जहत्स्वार्थलक्षणया

तीरत्यादिना तीरादिबोधकं गङ्गादिपदम् । अजहत्स्वार्थलक्षणया द्रव्यत्वा-

दिना नीलघटत्वादिना च द्रव्यनीलघटादिबोधकं घटादिपदम् । निरूढ-

लक्षणया आरुण्यादिप्रकारेण तदाश्रयद्रव्यबोधकमरुणादिपदम् । आधुनि

कलक्षणया (खारसिकलक्षणया) घटत्वादिना घटादिबोधकं पटपदम् ।

गौण्या लक्षणया अग्निसदृशत्वादिना माणवकबोधकमयादिपदम् ( श०

प्र० श्लो० २४ टी० पृ० ३५ ) इति ।
 
लक्षणम्-

 
<लक्षणम्>
१ [क] उद्दिष्टस्यातत्त्वव्यवच्छेदको धर्मः (वात्स्या० ११ ११३) ।

यथा इन्द्रियार्थसंनिकर्षोत्पन्नं ज्ञानं... प्रत्यक्षम् ( वात्स्या० १११।४ ) ।

इति प्रत्यक्षलक्षणम् । त्रिविधा शास्त्रस्य प्रवृत्तिः उद्देश: लक्षणम् परीक्षा

चेति। तत्र उद्देशानन्तरं लक्षणम् । ततः परीक्षा । लक्षणस्य प्रयोजनं

च सर्वे हि लक्षणमितरपदार्थव्यवच्छेदकम् (न्या० वा० १११/१४

पृ० ८२ ) । पदार्थतत्त्वज्ञानं लक्षणस्य प्रयोजनम् इति तर्कभाषाया-

मुक्तम् (त० भा० पृ० १) । व्यावृत्तिर्व्यवहारो वा लक्षणस्य प्रयो-

जनमिति दीपिकायाम् (त० दी० पृ० ५) (सि० च० ) । अत्रायं

विशेषो ज्ञेयः । लक्षणस्य व्यावृत्तिप्रयोजनकत्वे सप्तपदार्थेतरत्वा प्रसिद्ध्या

पदार्थसामान्यलक्षणस्य अभिधेयत्वस्य प्रयोजनं शब्दप्रयोग एव । व्यावृ

2त्तरत्रासंभवात् । अन्येषां लक्षणानां तुभयं व्यावृत्तिर्व्यवहारश्च प्रयोजनम्