2023-11-22 04:13:36 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

६८४
 
न्यायकोशः ।
 
रसकर्म –
<रसकर्म>
स्वेदनमर्दन मूर्छन
 
स्थापनपातननिरोधनियमाश्च । दीपनगगनग्रास-

प्रमाणमथ जारणा पिधानम् ॥ गर्भद्रुतिबाह्यद्रुतिक्षारणसंरागसारणा-

चैव । क्रामणवेधौ भक्षणमष्टादशघेति रसकर्म ॥ ( सर्व० सं० पृ०

२०५ रसेश्व० ) ।
 
रसनम् –

 
<रसनम्>
( इन्द्रियम्) [ क ] गुडे मधुरो रसः इति रसप्रत्यक्षासाधारणं

कारणम् (त० कौ० १ पृ० १० ) । यथा पित्तेन दूने रसने सितापि

तिक्तायते हंसकुलावतंस (नैष० ३१९४) इत्यादौ । एतच्च रसनं जलीय-

मिन्द्रियम् सर्वप्राणिनां रसोपलम्भकम् विजातीयावयवानभिभूतैर्जलावयवै-

रारब्धम् जिह्वाग्रवर्ति च ( प्रशस्त० पृ० ४) (त० भा० प्रमे० पृ० २६)

न्द्रियं जलीयम् रूपादिषु पञ्चसु मध्ये रसस्यैवाभिव्यञ्जकत्वाल्लालोदकवत्

(त० सं० ) । रसनस्य जलीयत्वे अनुमानं प्रमाणम् । तद्यथा रसने-

सक्तुरसाभिव्यञ्जकोदकवद्वा इति ( सि० च० ) ( मुं० १ जलनि०

पृ० ७७ ) ( त० मा० प्रमेयनि० पृ० २६) । [ख ] रसग्राहक
 

महंदिन्द्रियम् ( न्या० म० १ पृ० १४ ) ।
 

 
<
रसाभासः - >
दोषविशेषयुक्तो रसः । यथा उपनायका दिगतशृङ्गारादी रसः ।
'

अत्रोच्यते अनौचित्यप्रवृत्तत्वे आभासो रसभावयोः ( सा० द० ।
 
परि
 

३ श्लो० २४७ पृ० ६७ ) इति ।
 
रो

 
<रा
का>
( पौर्णमासी ) राका संपूर्णचन्द्रा स्यात्कलोनानुमतिः स्मृता (५०
 
wha

चि० पृ० ३१७) ।
 

 

 
<
राक्षसः - >
(विवाहः) राक्षसो युद्धहरणात् (याज्ञवल्क्य ० अ० १
 

श्लो० ६१) ।
 

 

 
<
रागः>
१ ( दोषः ) [ क ] आसक्तिलक्षणो दोषः । यथा तृष्णा

(पृ० ३३) । रागलक्षणं चोज्वलमणिनोक्तम् । सुखमप्यधिकं

(वात्स्या० ४।१।३) । [ख] पुनः पुनर्विषयानुरञ्जनेच्छा (प्रशस्त ० २

( वाच० ) । [ग] सुखाभिज्ञस्य सुखानुस्मृतिपूर्वकः सुखसाध

'सुखत्वेनैव रज्यते । यतस्तु प्रणयोत्कर्षात्स राग इति कथ्यते ॥

गर्धो रागः ( सर्व० सं० पृ० ३६२ पात० ) ।
 
चित्ते
 
तृष्णारूपो
 
इति