2023-11-22 04:11:58 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

न्यायकोशः ।
 
६८३
 
स च रसः पृथिवीजलवृत्तिः । तत्र पृथिव्यां मधुरादिषट्प्रकार: पाकजः

अनित्यश्च । अप्सु मधुरः अपाकजो नित्यानित्यात्मा । जलपरमाणुगतः

नित्यः । यणुकादिजलगतः अनित्यः (त० भा० प्रमेयनि० पृ० ३२ )

( प्रशस्त० पृ० १२) ( त० सं० ) । अत्रेदं बोध्यम् । जले मधुर

एव रसोस्ति । जम्बीररसादावम्लत्वग्रहस्त्वौपाधिकः जम्बीरगतोम्लस्तद्गत-

जले परंपरया प्रतीयते ( वाक्य० १ पृ० ७) (मु० १ पृ०

७६ ) इति । २ रसायनशास्त्रज्ञास्तु सारः । यथा ओषधीनां रसः

( ताण्ड्यब्राह्मणम् ) इत्यादौ गुडमधूकपुष्पबकुलत्वग्बदरीमूलादिभवः

सारः इत्याहुः । सारोत्र मदिरा । अलंकारशास्त्रे तु धर्मदत्त आह रसे

सारश्वमत्कारः सर्वत्राप्यनुभूयते । तच्चमत्कारसारत्वे सर्वत्राप्यद्भुतो रसः ॥

( सा० द० परि० ३ श्लो० ३३ टी० पृ० १७) इति । ३ देहस्थो

भुक्तान्नादेः प्रथमपरिणाम इति भिषज आहुः । अत्रोच्यते भावप्रकाशे

यत्पाथो रसधातुर्यस्ततोभवदपां रसः । सद्रवं सकलं देहं रसतीति रसः

स्मृतः ॥ इति । अथ रसस्य स्वरूपमाह सम्यक्पकस्य मुक्तस्य सारो

निगदितो रसः इति ( वाच० ) । ४ आलंकारिकास्तु विभावानुभाव-

संचारिभावव्यय रत्यादिस्थायिभावकः शृङ्गारादिर्नवविधः रस इत्याहुः ।

तलक्षणं चोक्तम् विभावेनानुभावेन व्यक्तः संचारिणा तथा । रसतामेति

रत्यादिः स्थायी भावः सचेतसाम् ॥ इत्यादि ( सा० द० परि० ३

लो० ३२ पृ० १६ ) । नवविधस्तु शृङ्गारहास्य करुण रौद्रवीरभयानकाः ।

बीभत्सोद्भुत इत्यष्टौ रसाः शान्तस्तथा मतः ॥ ( सा० ८० परि०

३ श्लो० २०९) इति । वत्सलाढ्यं दशममपि रसं मुनीन्द्रादयोङ्गी-

चक्रुः ( सा० द० परि० ३ श्लो० २४१ पृ० ६५ ) । ५ ब्रह्मण

आनन्द: ज्ञानं वा रसः । यथा रसो वै सः रस ह्येवायं लब्ध्वानन्दी

भवति ( तैत्ति० उप० २१७ ) इत्यादौ इति वेदान्तिन आहुः ।

अत्रालंकारिका आहुः । सत्त्वोद्रेका दखण्डखप्रकाशानन्दचिन्मयः ।

वेद्यान्तर स्पर्शशून्यो ब्रह्माखादसहोदरः ॥ ( सा० ८० परि० ३ श्लो०
 

३३ पृ० १६) इति ।