2023-11-22 04:11:21 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

६८२
 
न्यायकोशः ।
 
-
 
<रसः>
१ (गुणः ) [ क ] रसनग्रहणो योर्थः सः (वै० उ० ३ । १ । १

प्रशस्त० पृ० १२ ) । अत्र अर्थशब्देन धर्मी भावभूत उच्यते । तेन

रसत्वादौ रसाद्यभावे च नातिव्याप्तिः । स च बाह्यैकेन्द्रियप्रायः

(बै० उ० ३।१।१ ) रसनसहकारी च ( प्रशस्त० पृ० १२ ) ।

लक्षणं तु रसत्वमेव । तच्च रसनग्राह्यगुणविभाजकधर्मवत्त्वम् (वाक्य ० १

पृ० ७) (वै० उ० ७ । १।६ ) । अत्र व्युत्पत्तिः रस्यते आस्वाद्यते

इति रसः ( कर्मणि प्रत्ययः ) । ख रसनग्राह्यो गुणः ( त० भा० )

( त० सं० ) । अत्र निष्कर्षस्तु रसनग्रहणवृत्तिगुणत्वावान्तरजाति-

मत्त्वम् इति । तेन नातीन्द्रियरसाद्यसंग्रहः (वै० उ० ३/१/१९) ।
 

गरसनमात्रग्राह्यजातिमान् ( त० को० १ पृ० ४ ) । अत्र
 

रसनग्राह्यां रसादिगतां सत्तां जातिमादाय द्रव्यादावतिव्याप्तिवार

मात्र इति पदं दत्तम् । [घ ] रसवृत्तिगुणत्वसाक्षाद्व्याप्यजातिमान

(वै० उ० ७।१।६ ) । सा च जातिः रसत्वम् । रसः षड़िधः मधुरः

अम्लः लवणः कटुः कषायः तिक्तश्च इति । द्रव्यगतमधुरादिषड़िधरसानां

कारणादिकमुच्यते सुश्रुतग्रन्थे । स खल्वाप्यो रसः शेषभूतसंसर्गाद्वि-

भक्तः षोढा विभज्यते । तद्यथा मधुरोम्लो लवणः कटुकस्तिक्तः कषायः

इति । ते च भूयः परस्परसंसर्गात् त्रिषष्टिधा (६३) भिद्यन्ते । तत्र

(१) भूम्यम्बुगुणबाहुल्यान्मधुरः । (२) भूम्यग्निगुणबाहुल्यादम्लः /

(३) तोयाग्निगुणबाहुल्यालवणः । (४) वाय्वग्निगुणबाहुल्यात्कटुकः

(५) वाय्वाकाशगुणबाहुल्यात्तिक्तः । (६) पृथिव्यनिलगुणबाहुल्या

त्कषायः इति । तत्र मधुराम्ललवणा वातघ्नाः । मधुरतिक्तकषायाः

पित्तघ्नाः । कटुतिक्तकषायाः श्लेष्मघ्नाः । तत्र वायुरात्मनैवात्मा पित

माग्नेयम् श्लेष्मा सौम्यः इति । त एव रसाः स्वयोनिवर्धनाः अन्ययोनि

प्रशमनाश्च ( सुश्रुते० रसविशेष ० ) । केचिदाहुः । अग्नीषोमीयत्वाज्जगत

रसा द्विविधाः सौम्याः आग्नेयाश्च । तत्र मधुरतिक्तकषायाः र

कटुम्बुलवणा आग्नेयाः । मधुराम्ललवणाः स्निग्धाः गुरवश्च । कटुतित

कषाया रूक्षा लघवश्च । सौम्याः शीता: आग्नेयाश्चोष्णा: (सुश्रु० )
 
सौम्या