This page has not been fully proofread.

तृतीयावृत्तौ प्रास्ताविकं किंचित् ।
 
-
 
न्यायशास्त्रगतानां पारिभाषिकशब्दानां विवरणं कुर्वतो न्यायकोशनाम्नोस्य
ग्रन्थस्य तृतीयं मुद्रणमद्य संजात मिति नूनं महदेत प्रमोदकारण मद्य विद्वद्व-
न्दानां न्यायादिविद्योत्कर्षाभिलाषिणां मनसि । महामहोपाध्यायैर्भीमाचार्यैरयं
प्रथमं १८७४ मिते खिस्ताब्दे मुद्रितः । अनन्तरं तैरेव १८९३ मिते
ख्रिस्ताब्दे द्वितीयं मुद्रणं कृतम् । प्रतिमुद्रणं समुपचीयमानशब्दार्थाद्यवयवोयं
ग्रन्थः शरीरवृद्धिं शरीरदार्ढ्य च धारयन्नवलोक्यते । प्रथमावृत्तावस्मिन्प्रन्थे
साधारणतश्चत्वारि शतानि शब्दानां (४००) संकलितान्यासन् । द्वितीयावृत्तौ
शब्दसंख्या चतुर्गुणाधिका संजाता षडधिकैकशतोनसहस्रद्वयपर्यन्तं (१८९४)
गता । शब्दविवरणमपि स्थले स्थले विस्तृततरं संजातम् । अस्यां तृतीयावृत्तौ
द्वात्रिंशदूना सप्तशती ( ६६८ ) शब्दानामधिका संगृहीता। परिपूर्णा शब्द -
संख्या चास्यां तृतीयावृत्तौ द्विषष्ट्यधिका पञ्चविंशतिशती ( २५६२ )
संजाता । अस्यां तृतीयावृत्ताववलोकनसौकर्यार्थमुपयुक्तताविवृद्ध्यर्थे चाधो-
निर्दिष्टाः कतिपये विशेषाः संप्रयुक्ताः । द्वितीयावृत्तौ स्फुटमेदभिन्नानेका-
र्थानां शब्दानां प्रत्येकार्थपरिसमाप्तौ न पतयन्तरं कृतं केवलं १ । २ इति
प्रकारेणाङ्कास्तत्र तत्र मुद्रिताः । तृतीयावृत्तौ चास्यां तथैव तादृशार्थसमाप्तिः
पडयन्तरप्रयोजिका न कृता । तथा द्वितीयावृत्तावे कस्यैवार्थस्य बहुभिर्विधाभिः
प्रतिपादने कर्तव्ये प्रत्येका विधा पङ्कचन्तरेण [ क ] [ ख ] इत्याद्यक्षरा-
न्तरेण चाङ्कितासी प्रस्तुतायां मुद्रणावृत्तावेकस्यैवार्थस्य प्रतिपादिका भिन्ना
विधाः [ क ] [ ख ] इत्याद्यक्षरैरेवाङ्किताः न पड्यन्तरैः । लेशमात्रेऽ-
र्थभेदेपि च न पङ्ख्यन्तरं कृतं किंतु [ क ] [ ख ] इत्याद्यक्षरचिहानि
तत्रापि प्रयुक्तानि । अवलोकनसौलभ्यार्थमधःस्थिताष्टिप्पणीस्तत्र वर्तमानानि च
भिन्नभिन्नानि चिह्नानि दूरीकृत्य शब्दविवरणेष्वेव टिप्पणीस्थितोर्थराशिः संगृ-
हीतः । स्थळे स्थले भाषाया दुरवबोधतां दूरीकृत्य भाषासौलभ्यं संपादितम् ।
अस्मिंस्तृतीयावृत्तिसंपादने वर्षत्रयपर्यन्तं सुमहान्परिश्रमः कर्तव्यतया पतितः ।
 
भा