2023-11-02 10:25:05 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

६०८
 
न्यायकोशः ।
 
( महाभा० मोक्षधर्मे ) इति । बुद्धेः सप्त गुणा यथा शुश्रूषा श्रवणं चैव

ग्रहणं धारणं तथा । ऊहापोहोर्थविज्ञानं तत्त्वज्ञानं च धीगुणाः ॥

( हेमच० ) । बुद्धेवृत्तिः पञ्चधा । यथा प्रमाणविपर्यय विकल्पनिद्रा-

स्मृतयः (पात० सूत्र० पा० १ सू० ६ ) इति । बुद्धिक्षयकरा

यथा शोकः क्रोधश्च लोभश्च कामो मोह: परासुता । ईर्ष्या मानो

विचिकित्सा हिंसासूया जुगुप्सता ॥ द्वादशैते बुद्धिनाशहेतवो मानसा

मला: ( कालिकापु० अ० १८) इति । अत्रेदं बोध्यम् । सर्वे जन्य-

ज्ञानं स्वङ्मनःसंयोगादुत्पद्यते । अन्ये तु चर्ममनः संयोगादनित्यज्ञान-

मुत्पद्यत इति वदन्ति । अत्र ज्ञानसामान्यं प्रति त्वङ्मनःसंयोगः कारणम्

इति कार्यकारणभावो मन्तव्यः । अत्र प्रमाणं तु सुषुप्तिकाले त्वचं त्यक्त्वा

पुरीतति वर्तमानेन मनसा ज्ञानाजननम् (मु० १/३ पृ०११४) इति ।

 
<
बोधः - >
९ बुद्धिवदस्यार्थोनुसंधेयः । यथा शाब्दबोध इत्यादौ । २ देश-

विशेषः इति पौराणिका आहुः । ३ जागरः इति वेदान्तिनो वदन्ति ।

 
<
बोधनम्>
विलिख्य मन्त्रवर्णास्तु प्रसूनैः करवीरजैः । मन्त्राक्षरेण संख्या-

हेन्यात्तद्बोधनं स्मृतम् ॥ ( सर्व० सं० पृ० ३७० पातझ० ) ।

 
<
बौद्ध: - >
( नास्तिकः ) वेदो न प्रमाणम् इति यत्किंचिद्वेद विशेष्यकाना-

हार्यनिश्चयवान् ( मू० म० १ ) । यथा सुगतादिबद्धः । अत्र व्युत्पत्तिः ।

बौद्धं बुद्धप्रोक्तशास्त्रम् वेत्त्यधीते वा बौद्धः इति । अत्र व्याकरणम्

तदधीते वेत्ति वा ( अण् ) इति । तत्र बौद्धाश्चतुर्विधाः (१)

षिकाच इति । ते च बौद्धाश्चतुर्विधया भावनया परमपुरुषार्थ

ध्यमिका: ( २ ) योगाचाराः ( ३ ) सौत्रान्तिकाः ( ४ ) वैभा-

कथयन्ति । चतुर्विधभावना च (१) सर्वे क्षणिकं क्षणिकम् इति

(२) दुःख दुःखम् इति (३) स्वलक्षणं स्वलक्षणम् इति (४) शून्यं
 

शून्यम् इति च । ते च बौद्धा यथाक्रमं ( १ ) सर्वशून्यत्व ( २ )
 
बाह्य-

शून्यत्व (३) बाह्यार्थानुमेयत्व (४) बाह्यार्थप्रत्यक्षत्ववादानातिष्ठन्ते

( सर्व० सं० पृ० १९ बौद्ध० ) । तत्र माध्यमिकादीनां संक्षेपतो मत-

मुपन्यस्यते । तत्त्वचतुष्टये भगवतोपदिष्टे ( १) माध्यमिकाः तावदु-
मा-