2023-11-02 10:20:57 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

न्यायकोशः ।
 
६०५
 
पेक्षम् एनम् इति
 
ज्ञानम् । एवमन्यदपि बुद्ध्यपेक्षमूहनीयम् ( वै०

उ० ८।२।१ पृ० ३६८ - ३६९ ) । [ ख ] आत्माश्रयः प्रकाशः

(प० च० पृ० ३०) । [ग] आत्मगुणत्वे सत्यर्थप्रकाश: (त० प्र० )

( त० भा० ) ( त० कौ० ) ( ता० र० श्लो० २९ ) । [घ ] सर्व-

व्यवहारहेतुर्ज्ञानम् (त० सं० ) । यथा भोगः (वात्स्या० १११।९ ) ।

भोगश्च सुखदुःखानुभवः । सर्वव्यवहारेत्यस्यार्थश्च व्यवहारः बुबोध-

यिषापूर्वकवाक्यप्रयोगः । तथा च तादृशव्यवहारजनकतावच्छेदकजाति-

मती समुदायार्थः । जातिपर्यन्तानुधावनेन निर्विकल्पकादौ नाव्याप्तिः ।

बुबोधयिषापूर्वकवाक्यप्रयोगे वाक्यार्थज्ञानत्वेन कारणत्वात् । कारण-

तावच्छेदकज्ञानत्वमादाय सर्वत्र लक्षणसमन्वयः (वाक्य० १ पृ० ९ ) ।

अथवा सर्वे ये व्यवहारा आहारविहारादयः तेषां हेतुर्बुद्धिः इत्यर्थः

(सि० च० १ पृ० १९) । बुद्धिरुपलब्धिर्ज्ञानमित्यनर्थान्तरम् ( गौ०

१।१।१५) । बुद्धिरुपलब्धिर्ज्ञानं प्रत्यय इति पर्यायाः (वै० उ० ८।१।१ )

( प्रशस्त० गु० पृ० २३ ) ( बै० उ० ३१११२ ) ( ३११११८ ) ।

यथा सा मणिकर्णिका स विश्वेश्वरः इत्यादिः (त० कौ० ) । बुद्धे

र्ज्ञानपर्यायत्वकथनेन सांख्यमतनिरासः । तन्मते बुद्धेरन्तःकरणस्वरूप-

त्वम् । न्यायमते तु मनोभिन्नान्तःकरणे मानाभावाहूद्धेरन्तःकरणभिन्नत्व-

मेवेति बोध्यम् (सि० च० १ पृ० १९) । सांख्यास्तु सत्त्वरजस्तमो

गुणात्मिकाया अनादिपरिणामिनित्यव्यापिप्रकृतेर्जडाया आद्यः परिणामो-

न्तःकरणरूपो महत्तत्त्वापरपर्यायो बुद्धिः (कु० १) (वै० उ० ८।१।१ )

( सि०
१० च० पृ० १९) अध्यवसायो वा बुद्धिः इत्याहुः (सांख्यसू०

अ० २ सू० १३) । योयं कर्तव्यम् इति निश्चयः (वृत्तिः ) चिति-

संनिधानादापन्नचैतन्यायाः सोध्यवसायः इति तल्लक्षणम् । मायावादि-

नस्तु निश्चयात्मकवृत्तियुतमन्तःकरणं बुद्धिः इत्याहुः । अत्रोच्यते ।

निश्चयात्मा निराकारो बुद्धिरित्यभिधीयते इति वाशिष्ठे ( सांख्य

भा० १।६४) । मनो बुद्धिरहंकारश्चित्तं करणमान्तरम् । संशयो निश्चयो

गर्वः स्मरणं विषया अमी ॥ इति (वेदा० सा० ) । न्यायमते बुद्धि-