2023-10-29 05:18:29 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

न्यायकोशः ।
 
-
 
<पुर्यष्टकम्>
१ स्यात्पुर्यष्टकमन्तःकरणं धीकर्म करणानि ( सर्व० सं०

पृ० १८४ शै० ) । २ शब्द: स्पर्शस्तथा रूपं रसो गन्धश्च पञ्चकम् ।

बुद्धिर्मनस्त्वहंकारः पुर्यष्टकमुदाहृतम् ॥ ( सर्व० पृ० १८५ शै० ) ।

 
<
पुष्करम् - >
अमा सोमे तथा भौमे गुरुवारे यदा भवेत् । तत्तीर्थं पुष्करं

नाम सूर्यपर्वशताधिकम् ॥ ( पु० चि० पृ० ३१७ )।
पुस्तम्-

 
<पुस्तम्>
लिप्यादिशिल्प कर्मयुतं वस्तु । यथा पुराणपुस्तकम् इत्यादि ।

किंच मृदा वा दारुणा वापि वस्त्रेणाप्यथ चर्मणा । लोहरतैः कृतं वापि

पुस्तमित्यभिधीयते ॥
 

 
<
पुगः - >
भिन्नजातीनां भिन्नवृत्तीनामेकस्थाननिवासिनां समूहः । यथा ग्राम-

नगरादयः ( मिताक्षरा अ० २ श्लो० ३० ) ।

 
<
पूजा - >
[क] आराधना । [ख] उपासना ।

 
<
पूरकः - .
( प्राणायामः ) बाह्यस्य वायोरन्तर्धारणम् ( सर्व० सं० पृ०
 

३७७ पात ० ) ।
 

 
<
पूर्णा>
पित्र्येस्तमयवेळायां स्पृष्टा पूर्णा निगद्यते (पुरु० चि० पृ० ४०)।

 
<
पूर्णिमा->
कलाक्षये व्यतिक्रान्ते दिवा पूर्णौ परस्परम् । चन्द्रादित्यौ परा

तु पूर्णत्वात्पूर्णिमा स्मृता ॥ ( पुरु० चि० पृ० ३१७ ) ।

 
<
पूर्वकालीनत्वम् - >
[क] कालिकसंबन्धेन तप्रागभाववश्वम्। इदं च

ध्वंसस्य (जन्यमात्रस्य ) कालोपाधिस्वपक्ष एव संगच्छते इत्यवधेयम्

( ग० सार्व० पक्ष० पृ० ३८) । यथा अनुमित्यव्यवहितपूर्ववृत्ति-

सिद्धिभिन्न सिद्ध्यभावमात्रं पक्षता ( दीधि० २ पक्ष० ० २२७) इति

पक्षतायाः शरीरप्रविष्टे अनुमितिपूर्वकालीनध्वंसाप्रतियोगित्वरूपे अव्य

वृत्तित्वम् । यथा भुक्त्वा व्रजतीत्यत्र भोजने गमनप्रागभावावच्छिन्न-

वहितत्वरूपे शरीरे ध्वंसस्य पूर्वकालीनत्वम् । [ख ] प्रागभावकाल-

कालवृत्तित्वम् । [ग] तदुत्पत्तिकालीनध्वंसप्रतियोगिकालवृत्तित्व

(तर्का० ४ पृ० ११) । यथा ज्येष्ठस्य पुरुषस्य कनिष्ठं पुरुषमपेक्ष्य

पूर्वकालीनत्वम् । इदं च प्रागभावानभ्युपगन्तृमतेपि युज्यते इति बोध्यम्

(ग० सार्व० पक्ष० पृ० ३८ ) ।
 

६४ न्या० को०