2023-10-28 19:00:16 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

४८६
 
न्यायकोशः ।
 
स्तथा । भक्ष्यान्पञ्चनखेष्वाहुरनुष्ट्रांश्चैकतोदतः ॥ इति मनुवचने ( अ० ५

श्लो० १८) पञ्चनखेष्विति निर्धारणसप्तम्या शल्लकादिपञ्चभिन्नपञ्चनखानां

भक्षणस्य प्रत्यवायहेतुत्वम् इत्यर्थे क्लृप्तत्वात् इति ( श० प्र० श्लो० १००

टी० पृ० १५९) । एवम् याजनाध्यापनप्रतिप्र हैर्ब्राह्मणो धनमर्ज येदित्यादा -

वपि लिङः परिसंख्यैवार्थः । तेनात्रापि याजनादिभिन्नैर्ब्राह्मणस्य धनार्जनं

प्रत्यवायहेतुः इति बाक्यार्थः । न कृष्याद्यैरनापन्नो ब्राह्मणो धनमर्जयेत्

इत्या दिवचनैरुपायान्तरेण विप्राणां धनार्जनस्य प्रत्यवायहेतुत्वस्य स्फुट-

वात् इति बोध्यम् (श० प्र० श्लो० १०० टी० पृ० १५९) । अत्राहुः ।

_याजनाध्यापनप्रतिग्रहैर्ब्राह्मणो धनमर्जयेत् इत्यत्र नियमविधिरेव । तथाहि

यत्र क्रियायां विकल्पेन कारकान्वयः स नियमः । यथा धनार्जने
 

याजनप्रतिग्रहाभ्यामेकस्यार्जनस्यासंभवादेकस्यां धनार्जनक्रियायां याजना

दीनां मिलितानामन्वयस्यासंभाविततया विकल्पेनैवान्वयः । शशकादिमांस:-

निर्मितस्यैकस्य पिण्डस्य संभवात् भक्षणक्रियायां मिलितानामन्वयसंभवः

इति परिसंख्येति भेदः इति ( त० प्र० ४ पृ० १०८) । शब्दशक्ति-

प्रकाशिकाकृतस्तु अत्र
 
याजनाद्यैर्ब्राह्मणो धनमर्जयेदेव इति
 
नियम-

 

विधिः । याजनादिना धनानर्जने ब्राह्मणस्य प्रत्यवायाश्रुतेः इत्याहुः

( श० प्र० श्लो० १०० टी० पृ० १६०) । [ग] उभयोर्युगपत्प्राप्ता-

शशकः शलुकी गोधा खङ्गी कमोथ पञ्चमः ॥ (लौ० मा० १० १२

इति । परिसंख्या द्विविधा श्रौती लाक्षणिकी च । तत्राद्या अत्र

ह्येवावयन्ति ( श्रुतिः ) इति । तदर्थश्च अत्र प्रकृते अवयन्ति अ

जानन्ति गायन्तीति यावत् (लो० भा० टी० पृ० : ४२) ।

कारेण पवमानातिरिक्तस्तोत्रव्यावृत्तिरभिधीयते इति अस्याः परिसंख्यायाः

श्रौतीत्वम् इति विज्ञेयम् ( लौ० मा० पृ० ४१) । द्वितीया पञ्च पञ्चनखा

भक्ष्याः इति ( लौ० भा० पृ० ४१ ) ( म० प्र० ४ पृ० ६२ ) /

इदं हि वाक्यं पञ्चानां पञ्चनखानां सेधागोधादीनां च न भक्षण-

विधायकम् । तस्य रागतः प्राप्तत्वात् । नापि तेषां भक्षणनियम-

परम् । तेषां च तदितरपञ्चनखानां च भक्षणस्य युगपदपि रागतः
 
अत्रैव-