2023-10-28 18:25:46 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

४५८
 
न्यायकोशः ।
 
संदेश: इत्यादौ प्रकृत्यर्थपण्डितादिकर्तृकोच्चारणाधीनत्वं पञ्चम्यर्थः ।

तस्य च श्रवण उच्चारण अर्थविशेषज्ञान इत्यादिक्रियायामन्वयः । अत्रा-

ख्यातुः पण्डितादे: आख्यातोपयोगे ( पा० सू० १/४/२९) इत्यनेना

पादानता ( ग० व्यु० का० ५ पृ० १०७) । ३ वृत्तित्वम् । यथा

कूपादन्धं वारयतीत्यादौ पञ्चम्यर्थः । एवम् अधर्माजगुप्सत इत्यत्रापि ।

इत्यर्थो बोध्यते । एवम् उपाध्यायादन्तर्धत्ते शिष्य इत्यादौ पत्रमा

पञ्चम्या वृत्तित्वमर्थः । धातोर्निन्दार्थः । तथा चात्र अधर्मे निन्दते ।

वृत्तित्वमर्थः । धातोः स्वविषयक प्रत्यक्षविरोधिव्यापारोर्थः । पञ्चम्यर्थवृति
 

त्वस्य धात्वर्थतावच्छेदकप्रत्यक्षेन्वयः । आख्यातस्य कृतिरर्थः । एवं व
 

उपाध्यायसंबन्धिस्व विषयकप्रत्यक्षविरोधिव्यापारानुकूलताञ्

इति बोध: ( का० व्या० पृ० १० ) । अत्र अन्तर्धी येना दर्शन मिच्छति

त्तरक्षणवृत्तित्वम् संबन्धाधीनत्वं वा । यथा हिमवतो गङ्गा प्रभवतीया

(पा० सू० १/४/२८) इत्यनेनापादानता । ४ संयोगनाशा व्यवहि

पञ्चम्यर्थः । ५ कर्मत्वम् ( विषयत्वम्) । यथा कृष्णात्पराजय

शिशुपाल: अध्ययनात्पराजयते बाल: इत्यादौ पञ्चम्यर्थः । अधर्मादि
 

मतीत्यादावपि पञ्चम्याः कर्मत्वमर्थः । धातोः करणमकरणं
 
र्थ /
 

इत्यर्थः । एवम् धर्मात्प्रमाद्यतीत्यादौ पञ्चम्या विषयत्वम् धातोरनवधातर

पञ्चम्यर्थकर्मत्वस्य करणे अकरणे चान्वयः । तथा च अधर्मे पुनर्न करो

आख्यातस्याश्रयत्वमर्थः । एवं च धर्मविषयकानवधानाश्रयः इति बोधाः ।
 
सतीत्यादि
निवत्तिखर
 

पञ्चम्या द्वेषोर्थः। तत्र प्रत्यर्थस्य विषयत्वेन तस्य व
 

इति ( श० प्र० श्लो० ६८ टी० पृ० ८० ) । ६ यथेष्टविनियोगः

धात्वर्थे जन्यत्वेनान्वयः । तेन पापगोचरद्वेषजन्यनिवृत्तिमान् इत्येवं कोषा

श्लो० ६८ टी० ) । अत्र धातोरपि यथेष्टविनियोगफलकस्वीका

यथा विप्राद्धनमादत्त इत्यादौ पञ्चम्यर्थः ( का० व्या० १० ९-१०/

( म० प्र० पृ० ६ ( ग० व्यु० का० ५ पृ० १०६ ) ( श० प्र०

योगेन्वयः । इत्थं च विप्रीय यथेष्टविनियोगा व्यवहितोत्तरधनवृत्तिया

पञ्चम्यर्थस्य विनियोगस्याव्यवहितोत्तरत्वसंनन्धेन धात्वर्थतावच्छेदके