2023-10-28 18:24:07 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

न्यायकोशः ।
 
४५७
 
विभागे च वृक्षादेः प्रकृत्यर्थस्याधेयतासंबन्धेनान्वयः । प्रतियोगिताव-

पततीत्यादौ भेदप्रतियोगितावच्छेदकत्वं विभागश्च पञ्चम्यर्थः । भेदे

च्छेदकत्वस्याश्रयतासंबन्धेन विभागस्य च जनकतासंबन्धेन पत्यर्थ-

क्रियायामन्वयः । एवं च वृक्षनिष्ठभेद प्रतियोगितावच्छेदकं यक्षनिष्ठ-

विभागजनकं पतनं तदाश्रयः पर्णम् इत्याकारको बोधः ( ग० व्यु०

धित्वम् अवधितानिरूपकत्वं वा । यथा वृक्षाद्विभजते फलमित्यादौ

कारक० ५ पृ० १०४ ) ( का० व्या० पृ० ९) । [ग] अब-

पञ्चम्यर्थः । अत्रेदं बोध्यम् । अत्र नापादाने पञ्चमी किंतु अवधौ ।

वृक्षावधिकविभागाश्रयः फलम् इत्यवधित्वस्यैव बोधात् इति ( म० प्र०

पृ० ६) । अथवा अत्र विभागावधित्वमपादानत्वम् । अपाये विभागे

विभागाश्रयः फलम् इति वाक्यार्थः ( का० व्या० पृ० ९ ) ( श०

ध्रुवमवधिभूतमपादानमिति सूत्रार्थः । तथा च वृक्षनिष्ठावधिता निरूपक-
20²
 

इत्यादौ पञ्चम्यर्थः । अत्र हेतुत्वं द्विविधम् । कारकत्वम् ज्ञापकत्वं च ।

यथा घटो दण्डादित्यादौ । द्वितीयं यथा वह्निमा

ज्यत्वं ) पञ्चम्यर्थ: । अत्र भीत्रार्थानां भयहेतुः (पा० सू० १/४/२५)

इत्यनापादानत्वम् । सूत्रार्थश्च भयार्थकधातुयोगे भयहेतुत्वेन संभावित-
JAG
 
La
 

हेतुकत्वेन
 

 
D
 
व्याघ्राद्विभेतीत्या दौ इति
प्रयोगः संगच्छते (ग० व्यु० का० ५ पृ० १०६) / अत्राह

मरणादिकं संभावयति तत्पुरुषपरः व्याघ्रादयं बिभेति इति
 
व्याघ्राद्विभेतीत्या दौ
 

तथाहि । धातोर्यथायथं भयं भयाभावश्चार्थः । पञ्चम्या हेतुत्वमर्थः ।

तच्च धात्वर्थे भये धात्वर्थतावच्छेदके च भयत्वेन्वेति । आश्रयत्वं व्यापारश्च

नापादानपञ्चमी । किंतु हेतुत्वार्थिका पञ्चमी ।

यथायथमाख्यातार्थः । इत्थं च हेतुपञ्चम्यैवोपपत्तौ भीत्रार्थानां भयहेतुः

सूत्रं प्रपञ्चार्थम् इति बोध्यम् ( का० व्या० पृ० ९-१०) ।
 
इति
 

अत्रोदाहियन्ते । पण्डितात्पुराणं शृणोति उपाध्यायादधीते रामादधीत-

५८ न्या० को ०
 
POTAMI