2023-10-27 14:36:47 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

न्यायकोशः ।
 
४३५
 
षणशून्याद्ब्राह्मणादेश्च व्यावृत्तः क्षत्रियो भवति । नराणां क्षत्रियः

। शूरः नरेषु वा । अध्वगानां रथगामिनः शीघ्रतराः अध्वगेषु वा । गवां

कृष्णा संपन्नक्षीरा गोषु वा इत्यादौ यतश्च निर्धारणम् ( पा० सू०
 

२ । ३ । ४१ ) इत्यनेन षष्ठीसप्तम्यौ विधीयेते । सूत्रार्थश्च जात्यादि-

विशेषणविशिष्टयद्धर्मावच्छिन्नस्य तादृशविशेषणशून्यतद्धर्मावच्छिन्नव्यादृ-

तत्व विशिष्टविधेयवत्तया प्रतिपादनम् तद्धर्मावच्छिन्नार्थकपदात् षष्ठी-

। सप्तम्यौ इति । एतदुक्तं भवति । जातिगुणक्रियासंज्ञा विशिष्टस्यैकदेशस्य

स्वघटितसमुदायात्खेतरसमुदायघटकव्यावृत्तधर्मकरणकं पृथक्कर

तद्वाचकात् षष्ठीसप्तम्यौ स्त इति । अत्र स्वेतरार्थस्य समुदायघटकार्थे

गोषु वा कृष्णा बहुक्षीरा । गच्छतां गच्छत्सु वा धावञ्छीघ्रः । छात्राणां

अभेदेनान्वयः । उदाहरणानि तु नृणां नृषु वा ब्राह्मणः श्रेष्ठः । गवां

छात्रेषु वा मैत्रः पटुः । विस्तरस्तु शेखरादौ द्रष्टव्यः । प्रकृते च

क्षत्रियत्वादिविशेषणविशिष्टे नरादौ तच्छ्रन्यनरादिव्यावृत्तत्वेन शौर्य-

विशेषादिरूपविधेयसंबन्धोभिमतः इति नरादिपदात् षष्ठी ( ग० व्यु०
 
यतः
 

का० ६ पृ० ११३) ।

 
<
निर्मन्थ्यम्
 
www.
 
निर्वर्त्यम् – ( कर्म ) [क ] क्रियया यन्निष्पाद्यते तत् । यथा कटं घ
-
>
प्रोक्षणसाधनजलम् ( जै० सू० वृ० अ० १ पा०४ सू०१२) ।

 
<निर्वर्त्यम्>
( कर्म ) [क ] क्रियया यन्निष्पाद्यते तत् । यथा कटं घ
वा करोतीत्यादौ । अत्र कृञः फलावच्छिन्नव्यापाराबोधकतया गौण-

निर्वर्त्यमेव च उत्पाद्यम् इति कैश्चिच्छास्त्रकारैर्व्यवयित इति विज्ञेयम् ।

कर्मत्वम् । तच्च साध्यताख्यं कृतिविषयत्वम् ( का० व्या० पृ० ६ ) ।

तादृश प्रकृतिवाचक पदासमभिव्याहृतपदोपस्थाप्

अथ निर्वर्यत्वस्य लक्षणमुच्यते । घटौदनादीनां या मृत्तण्डुलादिप्रकृतिः

सा० द० सुब० पृ० १६३ ) । अथवा प्रकृतिवाचकपदा-

समभिव्याहृतपदोपस्थाप्यत्वे सति क्रियाजन्योत्पत्तिरूपफलवत्त्वम् । यथा

तदुक्तं भर्तृहरिणा सती वाऽविद्यमाना वा प्रकृतिः परिणामिनी । यस्

घटं करोतीत्यादौ घटादेः क्रियाजन्योत्पत्तिमत्त्वान्निर्वर्यत्वम् (वाच० ) ।

नाश्रीयते तस्य निर्वर्त्यत्वं प्रचक्षते ॥ इति । यस्य विकृतिकर्मणः ।
 
निष्पाद्यत्वम्
 
(वै०