This page has not been fully proofread.

४३४
 
न्यायकोशः ।
 
३ उपदेशः ।
 
यथा साध्यनिर्देशः प्रतिज्ञा ( गौ० ११ १२ १३३ ) इत्यादौ । [६]
प्रतिपादकः शब्दः । यथा ॐ तत्सदिति निर्देशो ब्रह्मणविविधः
स्मृतः ( गीता अ० १७ श्लो० २३) इत्यादौ । २ निर्णयेन कय /
नम् । यथा अतुषत्पीठमासन्ने निरदिक्षच काञ्चनम् (भट्टि ) इत्यादी ।
४ शासनम् आज्ञा । ५ वेतनम् । यथा कालमेव /
• प्रतीक्षेत निर्देशं भृतको यथा ( पुराणम् ) इत्यादौ ( वाच० ) ।
निर्धनः – भार्या दासश्च पुत्रश्च निर्धनाः सर्व एव ते । यत्ते सहाधि/
गच्छन्ति यस्य ते तस्य तद्धनम् ॥ ( जै० सू० वृ० अ० ६ पा० / /
निधेर्मकत्वम् – १ किंचिन्निष्ठप्रकारत्वा निरूपकत्वम् । यथा निर्विकलक
 
सू० १३ ) ।
 
ब्रह्मणो निर्धर्मकत्वम् इति वदन्ति ( दि० १ ) ।
 

 
ज्ञानस्य निर्धर्मकत्वम् । २ मायावादिनस्तु स्वभिन्नधर्मशून्यत्वम् / यथा ।
निर्धारणम् –[क] विशेषस्य स्खेतरसामान्यव्यावृत्तधर्मवत्त्वम् //
नराणां क्षत्रियः शूरतमः नरेषु वा इत्यत्र ( श० प्र० लो० ९३ /
टी० पृ० १२८ ) । [ ख ] जात्यादिविशेषणविशिष्टयद्धर्मावच्छिन/
नम् । जात्यादयः जातिगुणक्रियासंज्ञाः । तथा च नराणां क्षत्रिय
विशेषणशून्यतद्धर्मावच्छिन्न व्यावृत्तत्व विशिष्टविधेयवत्तया प्रतिपाद/
• इत्यादौ जातिः क्षत्रियत्वम् तच्च तद्विशेषणं च तेन विशिष्टो य
त्वम् तेन शून्यस्तद्धर्मावच्छिन्नः नरत्वावच्छिन्नः तस्माद्व्यावृत्तत्वम्
वच्छिन्नः नरत्वरूपसामान्यधर्मावच्छिन्नः तस्य तादृशविशेषणम्
• नरेभ्यो राक्षसाः शूरतमाः इत्यादौ राक्षसत्वादिविशेषणविशिष्टे तान्य
• त्वम् तेन विशिष्टम् सहितम् विधेयम् शौर्यम् तद्वत्तया प्रतिपादनम्
•नरादिव्यावृत्तशूरतमत्वविवक्षायामपि न निरुक्तनिर्धारणम् / राक्षसलावि
 
विशिष्टस्य नरत्वादिसामान्यधर्मानवच्छिन्नत्वात् ।
 
नराणां क्षत्रियः शूरतम इत्यादौ क्षत्रियादिनिष्ठशूरतमत्वादी
•स्तद्धर्मावच्छिन्नेत्यस्य विशेषणं दत्तम् । तादृशक्षत्रियत्वज तिरूपि
• सामान्यव्यावृत्तत्वबाधात् असंभवः । अतः शून्यत्वान्तं व्यादृश्ययन
 
-
 
ے کر
 
lete
 
इति //
 
अतो नातिव्याप्ति://
 
वाट नदि