2023-10-27 14:30:48 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

४३२
 
न्यायकोशः ।
 
इत्यादौ । यथा वा द्रव्यं निरूपयतीत्यादौ निरूपयत्यर्थः । अत्र तारा. /

विशिष्टैकार्थस्य धात्वर्थस्य एकदेशे ज्ञानांशे द्रव्यस्य द्वितीयार्थविषयताः ।
 

निरूपित विषयितयान्वयः ( ग० व्यु० का० २ पृ० ४६ ) । तथा च /
 

द्रव्यविषयकज्ञानानुकूलशब्दप्रयोगकर्ता इति बोधः । यथा वा
 

हेत्वाभासास्तत्त्वनिर्णयप्रयोजकत्वान्निरूप्यन्ते ( चि० २) इत्यादौ ॥
 
(
 

अत्रेदं बोध्यम् । निरूपणप्रतिज्ञाफलं तु शिष्यावधान मेवेति ( म

पृ० ३३ ) । २ विचार: । ३ निदर्शनम् । ४ आलोकः इति का रहा.
 
प्र० ३
 

आहुः ( वाच० ) ।
 
-
 

 
<
निरूपितत्वम्>
स्वरूपसंबन्ध विशेषः । यथा राज्ञः पुरुष इत्यादौ पुरुषि

स्वत्वे राजनिष्ठस्वामित्वनिरूपितत्वम् । शिष्टं तु निरूपकत्वशब्दे
निरूप्यत्वम् –

 
<निरूप्यत्वम्>
निरूपितत्वम् ।
 

 
<
निरोधः>
चित्तस्यावस्थाविशेषः । निरुध्यन्तेस्मिन्प्राणाद्या श्चित्तवृत्तयः

व्युत्पत्तेः ( सर्व० सं० पृ० ३६५ पातञ्ज ० ) ।
निगे

 
<निर्ग
म: - >
पुत्र्युद्वाहस्तु निर्गमः ( पु० चि० पृ० ४५०)"
 
हरी
 
निर्जरा-
निर्जर: –

 
<निर्जरः>
आस्रवः कर्मणां बन्धो निर्जरस्तद्वियोजनम् (आईतदर्शन
-[
म्।
 
<निर्जर>
क] अर्जितस्य कर्मणस्तपःप्रभृतिभिरि

तत्त्वम् ( सर्वे० पृ० ८० आई० ) । [ ख ] यत्कर्म तपोबलात्
 
छात
 

नयोदयावलिं प्रवेश्य प्रपद्यते तत्कर्म निर्जरा । यदाह संसार बनिय
 

तानां कर्मणां जरणादिह । निर्जरा संमता द्वेधा सकामाकामनिर्जरा ॥"

सकामा यमिनामकामा त्वन्यदेहिनाम् इति (सर्व० सं० पृ००

 
<
निर्णयः>
१ [क] तदभावाप्रकारकं तत्प्रकारकं ज्ञानम् (गौर
 

 
-
 
-
 

निर्जल
 
ee
 
द्विविधम् । प्रत्यक्षम् अनुमानं च । तत्राद्यं यथा स्थाणुपुरुषयोता

अत्रोच्यते । निर्णयो विशेषदर्शनजमवधारणम् संशयविरोधि /"