2023-10-27 14:08:23 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

४२७
 
न्यायकोशः ।
 
४ शौचसंतोषतपःस्वाध्यायेश्वरप्रणिधानानि नियमाः ( पात ० योगसू०

२ (३२) इति योगाङ्गविशेषाः इति योगिन आहुः ( गौ० वृ० ४ ।

२१४४ ) । ५ तत्तद्व्यापारेषु भगवत्प्रेरणम् इति वेदान्तिनो मध्वाचार्य-

नुयायिनः प्राहुः । ६ प्रतिज्ञा । ७ स्वीकारः । ८ आगन्तुकसाधन-

कर्मरूपं व्रतम् । ९ नियन्त्रणा । १० निश्चयः इत्यादि ( वाच० ) ।

 
<
नियमविधिः -- >
( विधिः ) [क] यत्रोभयोः प्राप्तावेको नियम्यते तत्र

नियम विधिः । यथा श्रीहीनवहन्ति ( श्रुतिः ) इत्यादौ ( सि० च० ४

टी० पृ० १७८ ) । अत्र व्रीहिषु नखविदलनमुसलावहननयोः प्राप्तौ मु-

पृ० ३३ ) । अत्र नियमः अयोगव्यवच्छेदः ( श० प्र० श्लो० १००

सलावहननमेव नियम्यते ( सि० च० ४ पृ० ३३ ) । नियमविधेः

प्रयोजनं च एतद्विध्यभावे दर्शपूर्णमासादिकेषु व्रीहिषूत्पत्तिवाक्यात-

पुरोडाशोपयोगितण्डुलनिष्पत्त्यनुकूलवैतुष्यकार्यायावहननवत् कदाचिन्न-

न्यथोपपत्तेरवहननस्य पाक्षिकी प्राप्तिः स्यात् । सत्यस्मिन्विधौ अवहनने-

खविदलनमपि प्राप्नुयादिति तस्मिन्पक्षे अवहननस्य प्राध्यभावात् कार्या-

नैव वैतुष्यं कार्यम् इति नियमे सति विदलनं सर्वात्मना

नियमविधिरयम् । न च वैतुष्यस्य नखविदलनेनापि संभवादवहन-

नियमो व्यर्थः । प्रयोजनाभावादिति वाच्यम् । अवघातेनैव वैतुष्यकरणे

[ख] पक्षे अप्राप्तस्य नियामको विधिः । यथा व्रीहीनवहन्ति इति

किंचिदृष्टं जन्यत इत्यदृष्टाङ्गीकारात् ( मीमां० परि० ) ( वाच० ) ।
 

( म० प्र० ४ पृ० ६२ ) । [ग ] नानासाधनसाध्यक्रियायामेक-

( लौ० भा०] पृ० ३९ ) । [घ ] यो विधिः पक्षे अप्राप्तमर्थं नियम-

साधन प्राप्ताव प्राप्तस्यापरसाधनस्य प्रापको विधिः इति मीमांसका आहुः

यति सः । यथा श्रीहीनवहन्ति इति ( मीमां० परि० ) । [ ] अन्य-

.निवृत्तिफलक सिद्धविषयक विधिर्नियमविधिः इति शाब्दिका वदन्ति । परे

तु यत्र क्रियायां विकल्पेन कारकान्वयः सः । यथा याजनाध्यापन-

प्रतिग्रहैब्रह्मणो धनमर्जयेत् इत्यादौ नियमविधिः इत्याहुः ( त० प्र०
 

ख० ४ पृ० १०८ ) ।