This page has not been fully proofread.

४१०
 
न्यायकोशः ।
 
• चाव्यन्तिकोपवर्गो निःश्रेयसम् इति ( वात्स्या० ११ १/२ ) । इदमा
कूतम् । योगबलेनात्मतत्त्वसाक्षात्कारे सति तेन च सवासनमिथ्याज्ञाने
ध्वस्ते तन्निबन्धनानां रागद्वेषमोहानां दोषाणामपायात्प्रवृत्तेरपाये त
• बन्धनस्य जन्मनः अपाये तन्निबन्धनस्य दुःखस्यापाय इति तावद्वस्तुगतिः
(वै० उ० ५।२।१८ ) । द्रव्यादिषण्णां पदार्थानां साधर्म्यवैधर्म्याम्
तत्त्वज्ञानं निःश्रेयसहेतुः ( प्रशस्त० पृ० १ ) । [ख]
 
शान्तः खल्वयं
 
• योगाभावोप्रादुर्भावश्च मोक्षः (वै० ५/२/१८) । अस्यायमर्थः । तदभावे
सर्वविप्रयोगः सर्वोपरमोपवर्गः (वात्स्या० १११।२) । [ग] तदभावे सं
. तस्यादृष्टस्याभावे सति । प्रारब्धेतरादृष्टानामात्मसाक्षात्कारेण प्रारब्धानां व
भोगेन क्षये सतीति यावत् । संयोगाभावः देहप्रवाहसंबन्धस्य विच्छेदः।
• तदनन्तरं चाप्रादुर्भावः अर्थाद्दुःखस्यानुत्पत्तिः । देहरूपस्या दृष्टस्य च
•णस्य विरहात् । अतः तदानीमेव मोक्षोपवर्गः संभवतीति नापवर्गस्य का
विषाणसमानता इति भावः (वै० वि० ५/२।१८) ।[घ ] अशेषविशेष
गुणध्वंसावधिकदुःखप्रागभावः (वै० उ० १।१।४) । [ङ ] आत्यन्तिकी
२४६ अक्ष०) (दि० १ ) ( त० दी० ) ( त० कौ० ) । अत्रात्यन्तिक
दुःखनिवृत्तिः (वै० उ० १।१।४ ) ( गौ० वृ० १/१/२ ) (सर्व०१०
मानाधिकरणसर्वात्मविशेषगुणध्वंससमानकालीनत्वं वा (वै०
च स्वसमानाधिकरणदुःखप्रागभावासमानकालीनत्वम् । युगपदुत्पत
 
( त० दी० ) । अत्र संसारकालीनस्य दुःखध्वंसस्य मोक्षत्ववारणा
४ ) । अथवा स्वसमानाधिकरणदुःखासमानकालीनत्वम् ( दि० ।
कालीनान्तत्वं दुःखनिवृत्तिविशेषणम् । अस्मदीय दुःखसमान कालीनसुन
मोक्षे अव्याप्तिवारणाय स्वसमानाधिकरणेति दुःखविशेषणं बोलन
सजातीयस्य दुःखस्य पुनस्तत्रानुत्पादः ( सर्व० पृ० २४६ अक्ष०/
 
( त० कौ० पृ० २२ ) ( म० प्र० १ पृ० ४ ) ।
 
यद्वा
 
( गौ०
 
[च] स्वसमानाधिकरणदुःखासमानकालीनदुःखध्वंसः (त० प्रा
 
१० वृ० १ । १ । २२ ) ( म० प्र० १ १४ ) (त० कौ० पृ०
 
२२
 
अत्र दुःखध्वंसो दुःखानुत्पत्तिः इत्यर्थः इति वैशेषिकाः (त० ब० ॥
 
चकार
 
शर
० उ०