2023-10-27 13:50:32 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

न्यायकोशः ।
 
४०९
 
विज्ञानम् आलयविज्ञानं च । तत्र अयं घटः इति ज्ञानं प्रवृत्तिविज्ञानम् ।
"

अहम् इति विज्ञानमालयविज्ञानम् । अयमेवात्मा । सुषुप्तावप्यालय विज्ञान-

स्त्येव । सुखादिक मस्यैवाकारः । तदतिरिक्तवस्तुन एवाप्रसिद्धेः इति ।

अत्र श्रुतिः अन्योन्तर आत्मा विज्ञानमयः (ब्रह्म० उप० पृ० ३ ) इति

( सि० च० १ पृ० १२ ) ( सर्वे० पृ० ३७ बौद्ध०) । सौत्रान्ति-

कस्तु ज्ञानाकारानुमेयः क्षणिक: बाह्यार्थ इतीच्छति । वैभाषिकस्तु

क्षणभङ्गुरवादी क्षणिकस्य बाह्यार्थस्य प्रत्यक्षमपीच्छति । दिगम्बरस्तु देहा-

तिरिक्तः देहपरिमाण आत्मा । स च दीपप्रभावत् संकोच विकासशाली

इत्याह (सि० च० १ आत्म० पृ० १२–१३ ) ।

नास्तिकता -[क] मिथ्यादृष्टि: ( अमरः धीवर्ग: श्लो० ४) । [ख]

नास्ति परलोकः इति बुद्धि: ( मनु० टी० कुल्लूक० ४।१६३ ) । यथा

प्रज्ञानाशात्मको मोहस्तथा धर्मार्थनाशकः । तस्मान्नास्तिकता चैव

दुराचारच जायते ॥ ( भा० शान्ति० अ० १२३ ) इत्यादौ ( वाच०)
नास्तित्वम–

 
<नास्तित्वम>
अत्रोच्यते द्वयी संविद्वस्तुनो भूतशालिनः । एका सा

निगद्यते । प्रतियोगिनि दृश्ये च घटादिप्रतियोगिनः ॥ ( सर्व० सं०

स्पष्टविषया तन्मात्रविषया परा ॥ तन्मात्रविषया वापि द्वयी साथ
 

 

पृ० ४३० शां० ) ।
 
( हरिवं० अ० २८ ) ग
 

 
<
नास्तिकदर्शनम - >
नास्तिक विरचितं शास्त्रम् । तच चार्वाक बौद्ध इत्यादि-

दर्शनम् । अत्रोच्यते नास्तिवादार्थशास्त्रं हि धर्मविद्वेषणं परम् इति

निःश्रेयसम् – १ [क] जन्ममरणप्रबन्धोच्छेदः सर्वदुःखप्रहाणम् ।

निःश्रेयसं च शास्त्रश्रवणानन्तरं पदार्थतत्त्वज्ञानेनात्मसाक्षात्कारानन्तरम-

सूत्रकारेणाप्येतदेव प्रदर्शितम् दुःखजन्मप्रवृत्तिदोषमिथ्याज्ञानानामुत्तरोत्त-

मारब्धकर्मणां ज्ञानात्प्रारब्धकर्मणां भोगाच्च क्षये उत्पद्यत इति बोध्यम् ।

रापाये तदनन्तरापायादपवर्गः (गौ० ११ १/२) इति । अयमाशयः । यदा तु

तत्त्वज्ञानान्मिथ्याज्ञान मपैति तदा मिथ्याज्ञानापाये दोषा अपयान्ति । दोषा-

पाये प्रवृत्तिरपैति । प्रवृत्त्यपाये जन्मापैति । जन्मापाये दुःखमपैति । दुःखापाये
 

५२ न्या० को०
 
-