2023-10-27 13:48:06 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

न्यायकोशः ।
 
नमन्त्याख्यातशब्दे गुणभावेन नमन्ति वा स्वमर्थमाख्यातशब्दवाच्ये

गुणभावेनेति नामानि । तथा चोक्तम् शब्देनोच्चारितेने ये

प्रतीयते । तदक्षरविधौ युक्तं नामेत्याहुर्मनीषिणः ॥ इति (निरुक्ते

नैघण्टुक० पूर्वषट्के अ० १ पा० १ ख० १ दुर्गाचार्यकृतटीका ) ।

[ख] प्रातिपदिकरूपः शब्दविशेषः । यथा घटोस्तीत्यत्र घटशब्दः

इति पाणिनीया आहुः । [ग] पौराणिकास्तु वाचकशब्दः । यथा

हरेर्नाम हरेर्नाम हरेर्नामैव केवलम् । कलौ नवस्त्येव

गतिरन्यथा ॥ इत्यादौ इत्याहुः । नाम चतुर्विधम् । रूढम् लक्षकम् योग-

रूढम् यौगिकं चेति । केचित्त रूढयौगिकमप्यधिकं पञ्चमं नाम स्वीकुर्वन्ति ।

यथा मण्डपमहारजतादि । तद्धि कदाचिदवयववृत्त्या योगार्थमेव कदाचिच
••

समुदायशक्त्या रूढ्यर्थमेवाभिधत्ते इत्यपरेषां मतम् (श० प्र० श्लो० १५

पृ० १६) । पतञ्जलिस्तु पञ्चविधं नाम इत्याह । तत्र प्रथमम् सुपांमध्य

एकवचनमात्र साकाङ्क्षम् । यथा एकविंशति इत्यादिपदम् । द्वितीयम्

द्विवचनमात्राकाम् । यथा उभ द्वि पुष्पवत् पुष्पवन्त इत्यादिपदम् ।

कतिपदं च । चतुर्थम् द्विवचनमात्रनिराकाङ्क्षम् । यथा उभय इति पदम् ।

तृतीयम् बहुवचनमात्रसाकाङ्क्षम् । यथा प्राण त्रिचतुर् इत्यादि पदम्

पञ्चमम् वचनत्रयसाकाङ्क्षम् । यथा घट पट इत्यादिपदम् ( श० प्र०

कृदन्तं च तद्धितान्तं समासजम् । शब्दानुकरणं चैव नाम पञ्चविधं

श्लो० ५४ पृ० ६९-७० ) । प्रकारान्तरेण नाम पञ्चविधम् उणाद्यन्तं

स्मृतम् ॥ इति ( वाच० ) । नाम शब्दसंस्कारसिद्ध्यर्थं त्रिधा भिद्यते

हनि पिता नाम कुर्यात् इतीश्वरेच्छया पिता स्वपुत्रस्य देवदत्त इत्याद

स्त्रीलिङ्गम् पुंलिङ्गम् नपुंसकलिङ्गम् चेति ( श० प्र० श्लो० ५३ पृ०६८) ।

नाम करोति इति विज्ञेयम् । यथा च नामजात्यादियोजनाहीनं ज्ञानं

२ संज्ञाशब्दः । यथा अयं देवदत्त इत्यादौ देवदत्त इति शब्दः । द्वादशे-

निर्विकल्पकम् ( सि० च० १ पृ० २१ ) इत्यादौ ।
 
<
नामकरणम्->
पुत्रादीनां केशवादिनाम्ना
निर्विकल्पकम्
व्यवहारः ( सि० च० १सर्व० सं० पृ० २१ ) इत्यादौ ।
 
Mamta
 
४०७
 

१३८ पूर्णप्र० ) ।
 
व्यवहारः ( सर्व० सं० पृ०