This page has not been fully proofread.

न्यायकोशः ।
 
नमन्त्याख्यातशब्दे गुणभावेन नमन्ति वा स्वमर्थमाख्यातशब्दवाच्ये
गुणभावेनेति नामानि । तथा चोक्तम् शब्देनोच्चारितेने ये
• प्रतीयते । तदक्षरविधौ युक्तं नामेत्याहुर्मनीषिणः ॥ इति (निरुक्ते
नैघण्टुक० पूर्वषट्के अ० १ पा० १ ख० १ दुर्गाचार्यकृतटीका ) ।
[ख] प्रातिपदिकरूपः शब्दविशेषः । यथा घटोस्तीत्यत्र घटशब्दः
इति पाणिनीया आहुः । [ग] पौराणिकास्तु वाचकशब्दः । यथा
हरेर्नाम हरेर्नाम हरेर्नामैव केवलम् । कलौ नवस्त्येव
गतिरन्यथा ॥ इत्यादौ इत्याहुः । नाम चतुर्विधम् । रूढम् लक्षकम् योग-
रूढम् यौगिकं चेति । केचित्त रूढयौगिकमप्यधिकं पञ्चमं नाम स्वीकुर्वन्ति ।
यथा मण्डपमहारजतादि । तद्धि कदाचिदवयववृत्त्या योगार्थमेव कदाचिच
••समुदायशक्त्या रूढ्यर्थमेवाभिधत्ते इत्यपरेषां मतम् (श० प्र० श्लो० १५
पृ० १६) । पतञ्जलिस्तु पञ्चविधं नाम इत्याह । तत्र प्रथमम् सुपांमध्य
एकवचनमात्र साकाङ्क्षम् । यथा एकविंशति इत्यादिपदम् । द्वितीयम्
द्विवचनमात्राकाम् । यथा उभ द्वि पुष्पवत् पुष्पवन्त इत्यादिपदम् ।
कतिपदं च । चतुर्थम् द्विवचनमात्रनिराकाङ्क्षम् । यथा उभय इति पदम् ।
तृतीयम् बहुवचनमात्रसाकाङ्क्षम् । यथा प्राण त्रिचतुर् इत्यादि पदम्
पञ्चमम् वचनत्रयसाकाङ्क्षम् । यथा घट पट इत्यादिपदम् ( श० प्र०
• कृदन्तं च तद्धितान्तं समासजम् । शब्दानुकरणं चैव नाम पञ्चविधं
श्लो० ५४ पृ० ६९-७० ) । प्रकारान्तरेण नाम पञ्चविधम् उणाद्यन्तं
स्मृतम् ॥ इति ( वाच० ) । नाम शब्दसंस्कारसिद्ध्यर्थं त्रिधा भिद्यते
• हनि पिता नाम कुर्यात् इतीश्वरेच्छया पिता स्वपुत्रस्य देवदत्त इत्याद
स्त्रीलिङ्गम् पुंलिङ्गम् नपुंसकलिङ्गम् चेति ( श० प्र० श्लो० ५३ पृ०६८) ।
● नाम करोति इति विज्ञेयम् । यथा च नामजात्यादियोजनाहीनं ज्ञानं
२ संज्ञाशब्दः । यथा अयं देवदत्त इत्यादौ देवदत्त इति शब्दः । द्वादशे-
नामकरणम्-पुत्रादीनां केशवादिनाम्ना
निर्विकल्पकम् ( सि० च० १ पृ० २१ ) इत्यादौ ।
 
Mamta
 
४०७
 
१३८ पूर्णप्र० ) ।
 
व्यवहारः ( सर्व० सं० पृ०