This page has not been fully proofread.

४०६
 
न्यायकोशः ।
 
• ततः स्वार्थे कप्रत्यय इति । २ तत्सत्तानियतसत्ताकत्वम् । यथा नान्तरीयक
फलजनकत्वमित्यादौ । यथा च प्रतिबन्धकाभावे नान्तरीयका अर्थोत्पत्तिः
 
इत्यादौ । ३ मध्ये अवश्यंभावित्वम् इति केचिदाहुः ।
नान्दीमुखाः – अश्रुमुखशब्दे दृश्यम् ।
 
नाम - ( अव्ययम् ) १ संज्ञा । यथा सुरथो नाम राजेत्यत्र नामशब्दार्पः
संज्ञा । सुरथो नाम राजा इत्यत्र सुरथः सुरथशब्दवाच्यः । तदेकदेशे
तादात्म्यवत्सुरथशब्दवाच्यो राजा इत्यर्थः । एवम् नाम्ना चन्द्रमुखी
च शब्दे संज्ञार्थकनामेत्यव्ययेन प्राप्तसंज्ञातादात्म्यान्वयः / तेन संज्ञ
व्यादावनव्ययेनापि नामपदेनोक्तदिशैवान्वयो द्रष्टव्यः । अत्र कविह
 
सुरथो नाम राजेत्यत्र संभाव्यत्वं नामशब्दार्थः । तच्च सुरथेन्वितम्झी
( श० प्र० श्लो० ९२ पृ० १२४ ) । २ कोपः । यथा ममापि नाम
दशाननस्य परैरभिभवः इत्यादौ । ३ उपगमः / सासूयोङ्गीकारः / क्या
एवं नामास्तु इत्यादौ । ४ प्राकाश्यम् । यथा हिमालयो नाम नगाषि-
राजः इत्यादौ । अत्र हिमालयः प्राकाश्येनातिप्रसिद्धः इत्यर्थः (वाच० )।
५ संभावना । यथा इह नाम सीता भविष्यति इत्यादौ । ६ कुत्सद
 
यथा अन्धो नाम गिरिमारोहति इत्यादौ । ८ अलीकम् ।
भीतो नामावप्लुतः ( शाकुन्त ० ) इत्यादौ ।
 
यथा को नामायं सवितुरुदये स्वापमेवं विधत्ते इत्यादौ । ७ विस्मयः ।
 
यथा अहं
 
नाम - ( अयं नामन् इति नकारान्तो नपुंसकलिङ्गः शब्दः ) १/
कं नाम । य
यादृशशब्देन स्वोपस्थाप्ययदर्थमुख्य विशेष्य कान्वयबोधार्ये खोत्तरप्रपा
विभक्तिरपेक्ष्यते तादृशः शब्द एव तदर्थकं नाम यथा घटादयो
शब्दाः प्रथमान्तत्वेन निश्चिता एव स्वार्थमुख्यविशेष्यकं बोधमुत्पाद
 
न त्वन्यथा ( श० प्र० श्लो० १४ पृ० १५ ) ।
 
अऋार्थ नमश
 
व्युत्पत्तिलक्षणे उच्येते । तत्र व्युत्पत्तिः नमति आख्यातायै प्रतिसा
विशेषणत्वेन इति नाम । लक्षणं तु सत्त्वप्रधानानि नामानि
( निरुक्त० ) । तदर्थश्च लिङ्गसंख्ययोरत्र सद्भाव इति सत्वं दबार
तथा लक्षणोपपत्तेः । तद्येषु प्रधानं गुणभूता किया नामान्येव ताि