2023-10-27 13:45:36 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

न्यायकोशः ।
 
-
 
<नाक्षत्रम्>
नक्षत्रमेव नाक्षत्रम् । तन्नाक्षत्रमहोरात्रं यस्मिन्नस्तमियाद्रविः ।

यस्मिन्नुदेति सविता तन्नाक्षत्रं भवेद्दिनम् ॥ ( पु० चि० पृ० ५१ ) ।

 
<
नागः -- >
पञ्चमी ( कामशब्दे दृश्यम् ) ।
 

 
<
नाटकम्>
दृश्यकाव्यात्मको रूपक विशेषः । यथा मुरारिकवेरनर्धराघवम्

भवभूते रुत्तररामचरितम् कालिदासस्याभिज्ञानशाकुन्तलं चेति । नाटकस्य

पत्रिंशलक्षण (३६) यथा भूषणाक्षरसंघातौ शोभोदाहरणं तथा।

हेतुसंशयदृष्टान्तास्तुल्यतर्क: पदोच्चयः ॥ निदर्शनाभिप्रायौ च प्राप्ति-

विचार एव च । दिष्टोपदिष्टे च गुणातिपातातिशयौ तथा ॥ विशेषण-

निरुक्ती च सिद्धिर्मेशविपर्ययौ । दाक्षिण्यानुनयौ मालार्थापत्तिर्गर्हणं

तथा ॥ पृच्छा प्रसिद्धिः सारूप्यं संक्षेपो गुणकीर्तनम् । लेशो मनोरथो-

नुक्तसिद्धिः प्रियवचस्तथा ॥ ( सा० द० ६।१७१ - १७४ ) इति । नाटकं

च दशसु रूपकेषु प्रथमम् । रूपकाणि तु नाटकमथ प्रकरणं -
 
06
 

व्यायोगसमवकारडिमाः
 
P
 
दश ॥ ( सा० द० ६ । ३ ) ( वाच० ) ( प्रतापरुद्र० प्रक० ३) इति ।
 
ईहामृगाङ्कवीथ्यः प्रहसनमिति रूपकाणि
 
४०५
 

दश ॥ ( सा० द० ६ । ३ ) ( वाच० ) ( प्रतापरुद्र० प्रक० ३) इति ।
विलासर्यादिगुणवयुक्तं नानाविभूतिभिः ॥ सुखदुःखसमुद्भुति नानारस-

निरन्तरम् । पञ्चादिका दशपरास्तत्राङ्काः
 
परिकीर्तिताः ॥ प्रख्यातवंशो
 

गो-
.

मतः ॥ एक एव भवेदङ्गी शृङ्गारो वीर एव वा । अङ्गमन्ये रसाः सर्वे

कार्यो निर्वहणेद्भुतः ॥ चत्वारः पञ्च वा मुख्याः
नाडिका - अहोरात्रात्मकस्य कालस्य षष्टितमो भागः ।
कार्यव्यापृतपूरुषाः
पुच्छाप्रसमाग्रं तु बन्धनं तस्य कीर्तितम् ॥ ( सा० द० ६/७-११) इति ।
 
कार्यव्यापृतपूरुषाः
 

 
<नाडिका>
अहोरात्रात्मकस्य कालस्य षष्टितमो भागः ।
 
<
नानार्थकत्वम् - >
नानाधर्मावच्छिन्नशक्तिनिरूपकतावच्छेदकैकधर्मवत्त्वम् (वै०

सा० द० ) । यथा हरिपदस्य विष्णु सिंह भेक अंशु इत्यादिनानार्थकत्वम् ।

 
<
नान्तरीयकत्वम् ->
१ व्याप्तिः ( काव्यप्र० टी० कमला० उल्ला० २) ।

विना नान्तरा । ततो भवार्थे छप्रत्ययः । अव्ययानां भमात्रे टिलोपः ।

तदभावरूपा व्याप्तिः इति महेश्वरः । अत्र व्युत्पत्तिः न अन्तरा
 
तदद्भावे
 
-