2023-10-27 13:39:52 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

४००
 
न्यायकोशः ।
 
एतादृशार्थस्वीकारेण च अभावेन न पौनरुक्त्यम् इति ध्येयम् ( वाच ० ) ।
नक्तम् –

 
<नक्तम्>
प्रदोषाध्याक् तद्दिनाधिकरणकभोजनाभावे सति तदहोरात्रावयव -
 

प्रदोषाधिकरणकं भोजनम् ( पु० चि० पृ० ४५ ) ।
 

 
<
नगरम्>
प्राकार परिखान्वितं श्रेणीधर्मसंयुक्तं संस्थानम् (कैयटः ७/३/१४)।
नच –

 
<नच>
शङ्कानिवारणार्थः । यथा नच स्वतः सिद्धविघ्नविरहवताकृत

मङ्गलस्य निष्फलत्वापत्तिः इति वाच्यम् । इष्टापत्तेः । विनशङ्कया तदा-

चरणात् (मु० १ मङ्गल० ) इत्यादौ ।
 

 
<
नञ्तत्पुरुषः - >
(तत्पुरुषः ) नञर्थबोधकतया नञपदघटितः समासा /

यथा अघटः पट इत्यादौ । अत्र घटपदं लक्षणया घटसंबन्ध्यर्थकद /

घटप्रतियोगिकम् इत्यर्थकम् इति यावत् । नञ्पदं च अन्योन्याचे

शक्तमेव ( न्या० म० ४ पृ० १४ ) । एवं च घटप्रतियोगिक भेदाद

पटः इति वाक्यार्थबोध: । अघटं भूतलमित्यादौ नञो घटभिन्ने लक्षणान

कलजं भक्षयेदित्यादौ बलवदनिष्टजनके लक्षणा (तर्का० ४१० )

 
<
नतिः - >
१ नमस्कार ( ग० व्यु० कार० ४ पृ० १०१)।२ चत्रा
 
-
 

ककक्षयोर्याम्योत्तरयोरन्तरं नतिः इति ज्योतिर्विद आहुः / ३ जम
 

 

स्थितस्याधः पतनं नतिः इति काव्यज्ञा वदन्ति ( वाच० ) ।

 
<
ननु>
१ प्रश्नः । यथा ननु गमिष्ये इत्यादौ । २ अवधारणम् / 4

उपपनं ननु शिवम् ( रघु० १/६० ) । अ

( टी० मल्लिनाथः १।६० ) । यथा वा त्वया नियम्या ननु,

चक्षुषा ( रघु० स० ३ श्लो० ४५ ) इत्यादौ ।

( संबोधनम् ) । यथा ननु मां प्रापय पत्थुरन्तिकम् ( कुमार०

इत्यादौ । ननु हे वसन्त इत्यर्थः ( टी० मल्लिनाथ: ४/३२/

४ आक्षेपः ( शङ्का ) । यथा नन्वेवं धनाद्यर्जनस्य कुअरशोचवत् दुः

निवर्तकत्वे कथं तत्र प्रवृत्तिस्तत्राह ( सांख्य० प्र० भा० अ
 

सू० २-३ ) इत्यादी (वाच० ) । ५ अनुज्ञा । यथा ननु
 

६ अनुनयः ( सान्त्वनम्) । यथा ननु
 
कोपं मुख
 
-
 
3
 
رو حوم
 
TRE
 

उपपन्नमेवेत्यर्थ
 
दिव्या
 
आमनणार
 
४/३२)
 
गच्छेत्यादी
कुरु इत्याद