This page has not been fully proofread.

४००
 
न्यायकोशः ।
 
• एतादृशार्थस्वीकारेण च अभावेन न पौनरुक्त्यम् इति ध्येयम् ( वाच ० ) ।
नक्तम् – प्रदोषाध्याक् तद्दिनाधिकरणकभोजनाभावे सति तदहोरात्रावयव -
 
प्रदोषाधिकरणकं भोजनम् ( पु० चि० पृ० ४५ ) ।
 
नगरम् — प्राकार परिखान्वितं श्रेणीधर्मसंयुक्तं संस्थानम् (कैयटः ७/३/१४)।
नच – शङ्कानिवारणार्थः । यथा नच स्वतः सिद्धविघ्नविरहवताकृत
मङ्गलस्य निष्फलत्वापत्तिः इति वाच्यम् । इष्टापत्तेः । विनशङ्कया तदा-
चरणात् (मु० १ मङ्गल० ) इत्यादौ ।
 
नञ्तत्पुरुषः - (तत्पुरुषः ) नञर्थबोधकतया नञपदघटितः समासा /
यथा अघटः पट इत्यादौ । अत्र घटपदं लक्षणया घटसंबन्ध्यर्थकद /
घटप्रतियोगिकम् इत्यर्थकम् इति यावत् । नञ्पदं च अन्योन्याचे
शक्तमेव ( न्या० म० ४ पृ० १४ ) । एवं च घटप्रतियोगिक भेदाद
पटः इति वाक्यार्थबोध: । अघटं भूतलमित्यादौ नञो घटभिन्ने लक्षणान
कलजं भक्षयेदित्यादौ बलवदनिष्टजनके लक्षणा (तर्का० ४१० )
नतिः - १ नमस्कार ( ग० व्यु० कार० ४ पृ० १०१)।२ चत्रा
 
-
 
ककक्षयोर्याम्योत्तरयोरन्तरं नतिः इति ज्योतिर्विद आहुः / ३ जम
 

 
• स्थितस्याधः पतनं नतिः इति काव्यज्ञा वदन्ति ( वाच० ) ।
ननु – १ प्रश्नः । यथा ननु गमिष्ये इत्यादौ । २ अवधारणम् / 4
उपपनं ननु शिवम् ( रघु० १/६० ) । अ
( टी० मल्लिनाथः १।६० ) । यथा वा त्वया नियम्या ननु,
चक्षुषा ( रघु० स० ३ श्लो० ४५ ) इत्यादौ ।
( संबोधनम् ) । यथा ननु मां प्रापय पत्थुरन्तिकम् ( कुमार०
इत्यादौ । ननु हे वसन्त इत्यर्थः ( टी० मल्लिनाथ: ४/३२/
४ आक्षेपः ( शङ्का ) । यथा नन्वेवं धनाद्यर्जनस्य कुअरशोचवत् दुः
निवर्तकत्वे कथं तत्र प्रवृत्तिस्तत्राह ( सांख्य० प्र० भा० अ
 
सू० २-३ ) इत्यादी (वाच० ) । ५ अनुज्ञा । यथा ननु
 
६ अनुनयः ( सान्त्वनम्) । यथा ननु
 
कोपं मुख
 
-
 
3
 
رو حوم
 
TRE
 
उपपन्नमेवेत्यर्थ
 
दिव्या
 
आमनणार
 
४/३२)
 
गच्छेत्यादी
कुरु इत्याद