This page has not been fully proofread.

न्यायकोशः ।
 
३९९
 
२ उपमा । यथा तिष्ठा देवो न सविता ( श्रुतिः ) वयो न वसतीरुप
(ऋ० सं० ११२५) इत्यादौ । ३ नकारस्वरूपो वर्णः । यथा दो धः
सौख्यं मुदं नः ( बृ० व० टी० ) इत्यादौ ( वाच० ) । अत्र केचित्
अत्यन्ताभाव एव नञः शक्तिः । अन्योन्याभावादौ तु लक्षणा
इत्याहु: (शा० भा० ) ( वाच० ) । अत्रेदमवधेयम् । न घटः पट
इत्यादौ नामार्थयोर्भेदेनान्वयबोधः अव्युत्पन्नः इति व्युत्पत्तिविरोधापत्ति -
वारणाय अघटः पट इत्यादौ समानविभक्तिकत्वेनाभेदान्वयबोधोपपत्त
इति केचित् । परे तु नामार्थयोः इति व्युत्पत्तौ अव्यय निपात एतदति-
च नञोभाववति लक्षणा घटपदस्य च घटप्रतियोगिके लक्षणा स्वीकार्या
रिक्तेति नाम्नि विशेषणान्नञः अभाववति घटपदस्य घटप्रतियोगिके च न
लक्षणाङ्गीकार्यो । किंतु नञः संसर्गाभावमात्रे अन्योन्याभावमात्रे च शक्तिरेव
इति प्राहु: ( न्या० म० ४ पृ० १४-१५ ) ( त० प्र० ख० ४
पृ० ६०-६१ ) । अन्ये तु नामार्थयोः इति व्युत्पत्तिर्नाभ्युपगन्तव्या ।
भूतलं घट: राजा पुरुषः इत्यत्र आधेयतासंबन्धेन स्वत्वसंबन्धेन च
 
घटपुरुषपदार्थयोर्भूतलराजपदार्थान्वयबोधतात्पर्येण तादृशप्रयोगापत्ति-
वारणाय यथाक्रमं सप्तम्यन्तभूतलादिसमभिव्याहारषष्ठ्यन्तराजप-
पूर्वोक्तस्थलयोः न घटः पट: अघटः पटः इत्याद्योः नञ्पदादौ न लक्षणा
समभिव्याहारयोः पूर्वोक्तान्वयबोधं प्रति कारणत्वमङ्गीकर्तव्यम् । एवं
● इत्याहुः (ग० व्यु० का० १ ) । अन्यत्र च नञर्थाः षडुक्ताः ।
सादृश्यं तदभावश्च तदन्यत्वं तदल्पता । अप्राशस्त्यं विरोधश्च नञर्थाः षट्
 
wa
 
त्वम्
 
शर इत्यादी सादृश्यं नञर्थः । भूतले घटो नास्तीत्यादा वत्यन्ताभावः ।
अघटः पट इत्यादावन्यत्वम् । अनुदरमुदरं तरुण्या इत्यादौ स्वल्प-
। अब्राह्मणो वाधुषिक इत्यादावपकृष्टत्वम् ( अप्राशस्त्यम् ) ।
। अन्यत्र चोक्तम् नञभावे निषेधेन स्वरूपार्थेव्यतिक्रमे । ईषदर्थे च सादृश्
तद्विरुद्वतदन्ययोः ॥ इति । निषेधेन काका स्वरूपार्थे प्रकृतार्थे इत्यर्थः ।