This page has not been fully proofread.

४२
 
ग्रन्थसंख्या.
 

 
अथर्व, भा०
 

 
आपस्त •
 

 
३ ए० वा०
ऐतरेय ०
 
५ काव्यप्र०
६ का० व्या०
 
७ कि०
 
कु०
 
V
 
ग्रन्थप्रतीकः (ग्रन्थ-
चिद्दम्)
 
कु० व्या०
 
१०
 
कु० व्या० ता०
११ कृष्णं ●
 
१२
 
गण०
 
१३
 
ग०
 
१४ ग० व्यु०
 
१५
 
ग० शक्ति०
 
१६ गीता, भा०
*१७ गौ०
 
गौ
* १८ ० वृ०
१९ / चि०
२० चि० प्र०
 
s
 
२१ छान्दो०
 
२२
 
जग०
 
२३
 
जैमि०
 
२४
 
येभ्यो ग्रन्थेभ्यः शब्दान् गृहीत्वाऽयं न्यायकोशो व्यरचि
 
विषयः-
(न्याय.) गोतममतानुसारी
(वैशे.) कणादमतानुसारी
(मिश्रम् ) उभयमत मिश्रम्
 
जै०
 
८० न्या०
 
एतच्चिह्नानामर्थः (ग्रन्थनाम)
 
अथवभाष्यम् (प्रस्तावना )
आपस्तम्बमहर्षेधर्मसूत्रम्
एवकारवादार्थः
।ऐतरेयोपनिषत्
 
काव्यप्रकाशः
 
कारकव्याख्यानम् (कारकवादः )
 
किरणावलिः
।न्यायकुसुमाञ्जलिः
 
न्वायकुसुमाजलेव्याख्यानम्
 
कुसुमाञ्जलेर्व्याख्यानय तात्पर्य विवरणम्
गदाधरीव्याख्यानम् कृष्णभट्टी
। गणरत्नमहोदधिः
गदाधरी
 
गदाधरीव्युत्पत्तिवादः { इत्यादिरूह्यः
 

 
। भगवद्गीताया भाष्यम्
। न्यायदर्शनम्
गौतमसूत्रवृत्तिः
। तत्त्वचिन्तामणिः
 
। तत्त्वचिन्तामणेः प्रकाशः
 
वेदार्थः
 
धर्मः
 
मिश्रम्
ऋग्वेदोपनिषत्
 
काव्यम्
 
मिश्रम्
 
छान्दोग्योपनिषत्
जगदीशी
जैमिनिसूत्रम्
 
। जैमिनीयन्यायमाला
 
वैशे० )
 
न्याय ० )
 
( न्याय • )
 
( मिश्रम् )
 
मिश्रम् )
 
सामवेदः
 
( मिश्रम् )
पूर्वमीमांसा
पूर्वमीमांसा
 
* १९२२ ख्रिस्ताब्दे आनन्दाश्रमसंस्कृतग्रन्थावल्यां मुद्रितमेकनवति ( ९१ ) ग्रन्थाङ्कयुतं
 
व्याकरणम्
 
( मिश्रम्
 
मिश्रम्
 
( मिश्रम्
वेदान्त •
 
न्याय •
 
न्याय •
 
)
 
मिश्रम् )
 
मिश्रम्)