This page has not been fully proofread.

३६४
 
न्यायकोशः ।
 
मथ भवेत्क्लिष्टम् । अविमृष्टविधेयांशं विरुद्धमतिकृत् समासगतमेव ॥
इति ( दोषा: १८ ) ( काव्य० प्र० उ० ७ श्लो० ५०-५१) ।
 
www
 
इति
 
विज्ञेयाः । ७ वातपित्तकफजाः इति त्रयो भ्रमदोषाः इति भिषजः प्रव
एवम् वाक्यमात्रगतदोषाः रसदोषाः साक्षात्परंपरया वा तत एव
दन्ति । अत्रोच्यते । वायुः पित्तं कफश्चेति त्रयो दोषाः समासतः ।
• विकृताविकृता देहं घ्नन्ति ते वर्धयन्ति च ॥ इति ( वाग्भट ० ) / त्र
विशेषः । चिरज्वरे वातकफोल्बणे वा त्रिदोषजे वा दशमूलमिश्रः ।
• किराततिक्तादिगणः प्रयोज्य: शुद्ध्यर्थिने वा त्रिवृताविमिश्रः ॥
(चक्रदत्त० ) । अत्रार्थे दोषशब्दे दुष वैकृत्ये इति दुषधातोः करणे /
घञ् । तथा चोक्तम् धातवश्च मलाश्चापि दुष्यन्त्येभिर्यतस्ततः । वातपित्त,
कफा एते त्रयो दोषा इति स्मृताः ॥ इति ( वाग्भट० ) । अत्र दिपछि.
•र्दोषभेदाः इति सुश्रुतकारा आहुः । ८ अनुद्योगदेशान्तरापर्यटनदर्शनी ।
•यवस्त्वाद्यनवलोकनादयो दोषाः इतीदानींतना विद्वन्मन्याः पाश्चात्याय /
दोहनम् – [क] क्षरणानुकूलव्यापारः । यथा गां पयो दोग्धि मैत्र/
• तस्य जनकत्व संबन्धेन क्षरणेन्वयः । विभागे चाधेयतासंबन्धेन प्रकृत्यर्थ-/
इत्यादौ दुहेरर्थः । अत्र गोपदोत्तरद्वितीयाया अर्थो विभागः /
गवादेरन्वयः । प्रधानकर्मक्षीरवाचकपयःपदोत्तरद्वितीयार्थो वृत्तित्वम् /
तस्य धात्वर्थतावच्छेदके क्षरणरूपे फलेन्वयः । एवं च गोनिष्ठविभागा
•तस्तु विभागावच्छिन्नक्षरणानुकूलो व्यापारः । अत्रायं विशेषो शेय/
नुकूलपयोनिष्ठरणानुकूलव्यापारकर्ता मैत्रः इति बोधः । [ख] बढ़
• यत्र च क्षरणानुकूलव्यापारमात्रं धात्वर्थतया विवक्षितम् क्षरणान्वयिति
• भागश्च विभत्तयर्थतया तत्रापादानत्वबोधिका पञ्चमी इति ( To
का० २ पृ० ४४ ) । गां दोग्धि पयः दुह्यते गौः क्षीरमित्यादौ
 
अकथितं च ( पा० सू० ११४/५१ ) इत्यनेन सूत्रेण
 
• वृत्तित्वात्पयसो मुख्यं कर्मत्वम् । गोस्तु तादृशक्षरणजन्यविभागाश्रयत्वा
• विवक्षया कर्मत्वं बोध्यम् । तत्र धात्वर्थतावच्छेदकीभूतक्षरणस्य
 
केचिन्मन्यन्ते ।
 
2012
 
प्रयो
गोरपादानलाय