This page has not been fully proofread.

अथ प्रकीर्णकं नाम चतुर्थ उपोद्धातः ।
 
१३८ ( १ ) अनुमानलक्षणम् – लक्ष्मीदासः ।
 
१३९ ( २ ) अनुमितिमानसम्— हरिरामतर्कालंकारः ( गदाधरभट्टाचा-
र्यगुरुः )।
 
१४० ( ३ )
 
आकाङ्क्षावादः - रघुदेव भट्टाचार्यः ।
 
-
 
१४१ ( ४ ) आख्यातवादः ( आख्यात विवेकः ) - रघुनाथतार्किकशि -
रोमणिः ।
 
-
 
ईश्वरवादः— रघुदेवभट्टाचार्यः ।
 
१४२ ( ५ )
 
१४३ ( ६ ) एवकारवादार्थः– हरिरामभट्टाचार्यः ।
१४४ (७) कारकवादः - जयरामभट्टाचार्यः ।
१४५ ( ८ ) कारकवादः - भवानन्दः ।
 
१४६ ( ९ ) क्रोडपत्राणि - शंकर मिश्रः, न्यायकोशकर्ता च ।
 
१४७ (१०) गुणरहस्यम् ०
 
-
 
१४८ (११) गुणरहस्य प्रकाशः - ०
 
-
 
९४९ (१२) चित्ररूपवादार्थः - । विद्यानिवाससूनुर्न्यायवाचस्पतिभट्टा-
- जगन्नाथदीक्षितः ।
 
चार्यः 1:1
 
१५० (१३) जगन्नाथदीक्षितीयम्
१५१ (१४) जातिमाला - ०
 
10
 
१५२ (१५) तर्ककुतूहलम् – ( इसवी १८ शतकम् ) ।
 
J
 
-
 
१५३ (१६) तर्कचन्द्रिका – विश्वेश्वराश्रमः ।
१५४ (१७) तर्कपरिभाषा - ०
 
1110
 
विश्वेश्वरपण्डितः पर्वतीयलक्ष्मीधरसूनुः
 
१५५ (१८) तर्कप्रदीपः - कोण्डभट्टः ।
 
१५६ (१९) नअर्थवादटीका -जयरामः ।
 
१५७ (२०) न्यायकलिका – जयन्तः ।
 
-
 
१५८ (२९) न्यायकौस्तुभः – महादेव-पुणतांबेकरः ।
 
-