This page has not been fully proofread.

0
 
न्यायकोशः ।
 

 
-
 
तादृशम् - तुल्यदर्शनम् । यथा यादृशप्रतियोगितावच्छेदकावच्छिन्नानधि-
करणत्वं हेतुमतः तादृशप्रतियोगितानवच्छेदकत्वम् (मु० २ पृ० १४५)
इत्यादौ । यथा वा तथाविधं प्रेम पतिश्च तादृशः ( कुमा० स० ५
श्लो० २) इत्यादौ ( वाच० ) ।
 
तान्त्रिका: – ( मन्त्राः ) तन्त्रेषु कामिककारणप्रपञ्चाद्यागमेषु ये ये वर्णि-
)
 
• तास्ते तान्त्रिका: ( सर्व० सं० पृ० ३६८ पातञ्ज ० ) ।
 
तापः– कपालानामङ्गारैः प्रतापनम् ( जै० न्या० अ० १० पा० १
 
अधि० ११) ।
 
इत्यादी
 
Ja
 
तारतम्यम् न्यूनाधिकभावः । यथा रमाब्रह्मादयो देवास्तारतम्येन संयुताः
। यथा वा तारतम्ययोगयुक्तांश्च भावानतिरूक्षानतिस्निग्धानत्यु-
ष्णानतिशीतानित्येवमादीन् विवर्जयेत् ( सुश्रुत० ) इत्यादौ । यथा वा
निर्धनं निधनमेतयोर्द्वयोस्तारतम्य विधिमुक्तचेतसाम् । बोधनाय विधिना
• विनिर्मिता रेफ एव जयवैजयन्तिका ( उद्भट ) इत्यादौ ।
सावत् - १ तदेत्यर्थः । यथा भर्तापि तावत्क्रथकैशिकानाम् ( रघु० स०
(७ लो० ३२) इत्यादौ । २ साकल्यम् । यथा तावत्प्रकीर्णाभिनवोप-
चारम् ( रघु० स० ७
 
श्लो०
 
० ४ ) इत्यादौ । ३ अवधिः । यथा बन्धुं
 
न संभावित एव तावत् ( रघु० स० ७ श्लो० ६ ) इत्यादौ । आलो-
कमार्ग प्राप्तिपर्यन्तमित्यर्थः । ४ मानार्थः । यथा त्वमेव तावत् परिचि
●विचारणीयम् तावन्मात्रमित्यर्थः । ५ अवधारणम् । यथा इन्द्रप्रस्थगमस्ता-
वत् कारि मा सन्तु चेदयः ( माघ ० स० २ श्लो० ६३ ) इत्यादौ ।
मा कारि तावत् न क्रियतामेवेत्यर्थः (माघ ० टी० मल्लि० २/६३ ) ।
६ परिमाणविशिष्टम् । यथा जम्बूद्वीपोयं यावान् प्रमाणविस्तारतः तावता
पण यथा पुरोस्य यावन्न भुवि व्यलीयत । गिरेस्तडित्वानिव तावदुच्चकैः
रोधि परिवेष्टितः ( भाग० ५/२०/२ ) इत्यादौ । क्रियाविशेष
(माघ ० स० १ श्लो० १२ ) इत्यादौ । ७ प्रशंसा । ८ पक्षान्तरम् ।
 
४२ न्या० को ०
 
३२९
 
O