2023-10-25 15:01:07 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

३२८
 
न्यायकोशः ।
 
नुभावकम् तत् पदं तेन पदेन साकाङ्क्षम् इति तात्पर्यगर्भाकाङ्क्षाज्ञानका-

रणत्वावश्यकतया आकाङ्क्षाघटकतयैव तात्पर्यज्ञानं हेतुः न तु

इत्याहुः ( त० प्र० ख० ४ पृ० ९३ ) ।
 
स्वातध्र्येण
 

 
<
तादयम् -र्थ्यम्>
[क] तत्प्रयोजनकत्वम् । यथा यूपाय दार्बित्यादौ दार.

स्तादर्थ्यम् । अत्र स एवार्थः प्रयोजनमस्य तत्त्वम् इति व्युत्पत्तिः । अत्र

तत्प्रयोजनत्वं च समभिव्याहृतपदार्थनिष्ठव्यापारेच्छानुकूलेच्छा विषयत्वम् ।

तत्प्रयोजनकत्वरूपतादर्थ्यं च तदिच्छाधीनेच्छा विषयव्यापाराश्रयत्वम् (ग०

व्यु० का० ४ पृ० ९८ ) । अत्र तादात्म्यत्वं च संबन्धता विशेषः

प्रतीतिसाक्षिकः ( त० प्र० १ पृ० ४५ ) । [ख ] उपकार्योपकार

कभावरूपः संबन्धः इति शाब्दिका वदन्ति । [ग] तदुद्देश्यकत्वास
 

केचित् ।
 
तादात्म्य
इत्यत्यो
 

 
तादात्म्यम् –

 
<तादात्म्यम्>
१ [क] तद्वृत्तिधर्मविशेषः । यथा प्राचीनोक्ते त
 

संबन्धावच्छिन्न प्रतियोगिताको यः अभावः
 
तदवच्छित
सोन्योन्याभावः
 
न्याभावस्वरूपे निरूपणीये घटान्योन्याभाव इत्यत्र घटत्वमेव

दात्म्यम् । तादात्म्यं च संबन्धताविशेषः प्रतीतिसाक्षिकः ।

भावः । घटान्योन्याभावबोधे घटत्वं संबन्धविधया प्रकार विधया च

योगितावच्छेदकम् इति द्विविधतया घटत्वस्य भानम् ।
 
तदवच्छित
 

तियोगिताकश्चान्योन्याभाव इति लक्षणसमन्वयः इति (त० प्र०

पृ० ४५) । [ख] स्ववृत्त्यसाधारणो धर्मः । तादृशधर्मस्तद्व्यक्तिला

रूपः (ग० व्यु० का० १ पृ० ५) । यथा नीलो

प्रथमा विभक्तेरभेदार्थकत्वमते नीलादिनिष्ठतद्व्यक्तित्वमेव नीलपदोत्तर

विभक्त्यर्थस्तादात्म्यम् । अत्रासाधारण्यं चैकमात्रवृत्तित्वम् (ग०

का० १ पृ० ५) । भेदसहिष्णुरभेदस्तादात्म्यमिति केचिद्वेदार
 

( वेदा० ५० ) । भेदाभेदबुद्धिनियामकः संबन्धविशेष

आहुः । मायावादिमते तत्सत्तातिरिक्तसत्ताकत्वाभावः इति
 

आत्मा यस्य स तदात्मा । तस्य भावः तादात्म्यम् इति ।
 
घटता
 
घट इला
 
तद
सां