This page has not been fully proofread.

३२८
 
न्यायकोशः ।
 
नुभावकम् तत् पदं तेन पदेन साकाङ्क्षम् इति तात्पर्यगर्भाकाङ्क्षाज्ञानका-
रणत्वावश्यकतया आकाङ्क्षाघटकतयैव तात्पर्यज्ञानं हेतुः न तु
इत्याहुः ( त० प्र० ख० ४ पृ० ९३ ) ।
 
स्वातध्र्येण
 
तादयम् -[क] तत्प्रयोजनकत्वम् । यथा यूपाय दार्बित्यादौ दार.
स्तादर्थ्यम् । अत्र स एवार्थः प्रयोजनमस्य तत्त्वम् इति व्युत्पत्तिः । अत्र
तत्प्रयोजनत्वं च समभिव्याहृतपदार्थनिष्ठव्यापारेच्छानुकूलेच्छा विषयत्वम् ।
• तत्प्रयोजनकत्वरूपतादर्थ्यं च तदिच्छाधीनेच्छा विषयव्यापाराश्रयत्वम् (ग०
व्यु० का० ४ पृ० ९८ ) । अत्र तादात्म्यत्वं च संबन्धता विशेषः
• प्रतीतिसाक्षिकः ( त० प्र० १ पृ० ४५ ) । [ख ] उपकार्योपकार
कभावरूपः संबन्धः इति शाब्दिका वदन्ति । [ग] तदुद्देश्यकत्वास
 
केचित् ।
 
तादात्म्य
इत्यत्यो
 

 
तादात्म्यम् – १ [क] तद्वृत्तिधर्मविशेषः । यथा प्राचीनोक्ते त
 
संबन्धावच्छिन्न प्रतियोगिताको यः अभावः
 
सोन्योन्याभावः
 
• न्याभावस्वरूपे निरूपणीये घटान्योन्याभाव इत्यत्र घटत्वमेव
दात्म्यम् । तादात्म्यं च संबन्धताविशेषः प्रतीतिसाक्षिकः ।
• भावः । घटान्योन्याभावबोधे घटत्वं संबन्धविधया प्रकार विधया च
योगितावच्छेदकम् इति द्विविधतया घटत्वस्य भानम् ।
 
तदवच्छित
 
तियोगिताकश्चान्योन्याभाव इति लक्षणसमन्वयः इति (त० प्र०
पृ० ४५) । [ख] स्ववृत्त्यसाधारणो धर्मः । तादृशधर्मस्तद्व्यक्तिला
रूपः (ग० व्यु० का० १ पृ० ५) । यथा नीलो
प्रथमा विभक्तेरभेदार्थकत्वमते नीलादिनिष्ठतद्व्यक्तित्वमेव नीलपदोत्तर
विभक्त्यर्थस्तादात्म्यम् । अत्रासाधारण्यं चैकमात्रवृत्तित्वम् (ग०
का० १ पृ० ५) । भेदसहिष्णुरभेदस्तादात्म्यमिति केचिद्वेदार
 
( वेदा० ५० ) । भेदाभेदबुद्धिनियामकः संबन्धविशेष
आहुः । मायावादिमते तत्सत्तातिरिक्तसत्ताकत्वाभावः इति
 
आत्मा यस्य स तदात्मा । तस्य भावः तादात्म्यम् इति ।
 
घटता
 
घट इला
 
तद
सां