2023-10-28 18:07:05 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

न्यायकोशः ।
 
तद्धिताः ( पा० सू० ४।१।७६ ) इत्यधिकृत्य यूनस्तिः ( पा० ०

४।१।७७ ) इत्यारभ्यापञ्चमाध्यायसमाप्तेर्यावन्तः प्रत्यया विहिता

भिन्नार्थकः स्वार्थिकश्चेति । तद्धितप्रत्ययश्च अपत्यादितत्तदर्थभेदबोध

तद्धितसंज्ञका भवन्ति इति । तत्र सामान्यतस्तद्वितो द्विविधः । प्रकृत्यर्य

नेन अण् इञ् ण्य इत्याद्यनेकविधः । तत्रोक्तम् तस्यापत्यं तद्विशेष

दृक्षेण युतेन्दुमान् । कालस्तथा तेन रक्तं तस्य व्यूहोथ वेत्ति तत्

अधीते वा देवतास्य सैवमादीन् यथायथम् । बोधयद्विविधानर्थास्ति
*

स्यादनेकधा ॥ इति । तत्र के चित्तद्धितप्रत्ययास्तत्तदर्थेषु सोदाहरणाः प्र

इर्यन्ते । यथा अपत्यार्थे अण् मरीचेरपत्यं मारीचः । वेत्तीत्यर्थे निमित

वेत्ति नैमित्तः । अधीते इत्यर्थ छान्दसः वैयाकरणः त्रैविद्यश्च । सं

न्ध्यर्थे वृक्षस्य संबन्धि वार्क्षम् । जातायें अमावास्यायां जात आमावासो

बालकः । गोशालायां जातं गोशालम् । अनुराधायां जातः अनुराध

अत्राणो लुक् । अपत्यार्थे इणूं दक्षस्यापत्यं दाक्षिः वैयासकिः । ण्यः

स्यापत्यं गार्ग्य: जामदग्यः । अपत्यसामान्ये आर्यनण् तदुत्तरं

कौञ्जायन्यः ब्राध्नायन्यः । अपत्यार्थे एयण् वैनतेयः आत्रेय: जावे

द्रौपदेयः । एरण् दासस्यापत्यं दासेरः दासेयोपि । काणाया अपत्यं का?

काणेयोपि । चटकायाः पुमपत्यं चाटकैर: । आयनिण तिकस्याप

तैकायनिः । तस्य ( सर्वनाम्नः ) अपव्यं तादायनि: तादोपि ।'

ईयः स्वसुरपत्यं स्वत्रीयः । समूहार्थे अश्वीयम् । भवार्थे कवर्गीयः अङ्ग

लीयः मित्रवर्गीयः । अपत्यार्थ व्यः भ्रातुरपत्यं भ्रातृव्यः / अपया ये

कुलस्यापत्यं कौलेयकः । ईनण् कुलीनः । डुरणू पाण्मातुरः । तदागपु

क्तमित्यर्थ इकण् लाक्षया रक्तं लाक्षिकम् । समूहार्थे कैदारिकम / तो

तदधीते वा इत्यर्थे नैयायिकः लौकायतिकः । भवार्थे अन्तदेि

समानदैशिकम् । संज्ञार्थे शरदिका मुद्गभेदाः । रक्तमित्य

रक्तो नीलः पटः । कः पीतेन रक्तः पीतकः पटः / समूहार्थे अकण्

१ इण् आयनण् इत्यादयः केचित्प्रत्ययाः पाणिनिविहितप्रत्ययापेक्षया
 

यः श्वशुरस्यापत्यं श्वशुर्यः । समूहार्थे धूम्या न्या ।
 

जगदीशेन कल्पिता इति बोध्यम् ।
 
no
 
नर्ग
 
अपत्यार्थ
 
एक
 
अ. नलिन
 
भिन्ना एव