This page has not been fully proofread.

न्यायकोशः ।
 
तद्धिताः ( पा० सू० ४।१।७६ ) इत्यधिकृत्य यूनस्तिः ( पा० ०
४।१।७७ ) इत्यारभ्यापञ्चमाध्यायसमाप्तेर्यावन्तः प्रत्यया विहिता
भिन्नार्थकः स्वार्थिकश्चेति । तद्धितप्रत्ययश्च अपत्यादितत्तदर्थभेदबोध
तद्धितसंज्ञका भवन्ति इति । तत्र सामान्यतस्तद्वितो द्विविधः । प्रकृत्यर्य
नेन अण् इञ् ण्य इत्याद्यनेकविधः । तत्रोक्तम् तस्यापत्यं तद्विशेष
दृक्षेण युतेन्दुमान् । कालस्तथा तेन रक्तं तस्य व्यूहोथ वेत्ति तत्
अधीते वा देवतास्य सैवमादीन् यथायथम् । बोधयद्विविधानर्थास्ति
* स्यादनेकधा ॥ इति । तत्र के चित्तद्धितप्रत्ययास्तत्तदर्थेषु सोदाहरणाः प्र
इर्यन्ते । यथा अपत्यार्थे अण् मरीचेरपत्यं मारीचः । वेत्तीत्यर्थे निमित
वेत्ति नैमित्तः । अधीते इत्यर्थ छान्दसः वैयाकरणः त्रैविद्यश्च । सं
न्ध्यर्थे वृक्षस्य संबन्धि वार्क्षम् । जातायें अमावास्यायां जात आमावासो
बालकः । गोशालायां जातं गोशालम् । अनुराधायां जातः अनुराध
अत्राणो लुक् । अपत्यार्थे इणूं दक्षस्यापत्यं दाक्षिः वैयासकिः । ण्यः
स्यापत्यं गार्ग्य: जामदग्यः । अपत्यसामान्ये आर्यनण् तदुत्तरं
कौञ्जायन्यः ब्राध्नायन्यः । अपत्यार्थे एयण् वैनतेयः आत्रेय: जावे
द्रौपदेयः । एरण् दासस्यापत्यं दासेरः दासेयोपि । काणाया अपत्यं का?
काणेयोपि । चटकायाः पुमपत्यं चाटकैर: । आयनिण तिकस्याप
• तैकायनिः । तस्य ( सर्वनाम्नः ) अपव्यं तादायनि: तादोपि ।'
ईयः स्वसुरपत्यं स्वत्रीयः । समूहार्थे अश्वीयम् । भवार्थे कवर्गीयः अङ्ग
लीयः मित्रवर्गीयः । अपत्यार्थ व्यः भ्रातुरपत्यं भ्रातृव्यः / अपया ये
कुलस्यापत्यं कौलेयकः । ईनण् कुलीनः । डुरणू पाण्मातुरः । तदागपु
क्तमित्यर्थ इकण् लाक्षया रक्तं लाक्षिकम् । समूहार्थे कैदारिकम / तो
तदधीते वा इत्यर्थे नैयायिकः लौकायतिकः । भवार्थे अन्तदेि
समानदैशिकम् । संज्ञार्थे शरदिका मुद्गभेदाः । रक्तमित्य
रक्तो नीलः पटः । कः पीतेन रक्तः पीतकः पटः / समूहार्थे अकण्
१ इण् आयनण् इत्यादयः केचित्प्रत्ययाः पाणिनिविहितप्रत्ययापेक्षया
 
यः श्वशुरस्यापत्यं श्वशुर्यः । समूहार्थे धूम्या न्या ।
 
जगदीशेन कल्पिता इति बोध्यम् ।
 
no
 
नर्ग
 
अपत्यार्थ
 
एक
 
अ. नलिन
 
भिन्ना एव