2023-10-28 18:05:27 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

३१४
 
न्यायकोशः ।
 
वह्निव्यभिचारी स्यात्
<तदा वह्निजन्यो न स्यात् इत्यादौ ।
 
तदा –
>
१ तत्कालः । यथा तदा विधिः कुण्डलनां विधोरपि ( नैष० )

इत्यादौ । २ यद्यर्थेनाक्षिप्तस्य विषयस्य खण्डनकरणम् । यथा धूमो यदि

वह्निव्यभिचारी स्यात्तदा वह्निजन्यो न स्यात् इत्यादौ ।
 
<
तदादयः - >
( सर्वनामशब्दाः ) वक्तबुद्धिविशेष विषयत्वावच्छेदकत्वोपलक्षि

तधर्मावच्छिन्नस्तदादीनामर्थः ( वै० सा० ८० ) । तदादयश्च तद् द्
 

यद् एतद् इदम् अदस् इत्यादयः सर्वनामसंज्ञकाः ।
 

 
<
तदीयत्वम् - >
१ संबन्धान्तरं विनापि तत्संबद्धस्वभावत्वम् ( चि० १॥

यथा देवदत्तस्वभावस्य आध्यात्मिकादिधर्मस्य देवदत्तीयत्वम् / २ तत्वा-

हो०
 
मिकत्वम् । यथा तदीयमातङ्गघटाविघट्टितैः ( माघ० स० १

६४) इत्यादौ मातङ्गानां तदीयत्वम् । अत्र तदीयत्वं नाम रावणस्वाति
 

कत्वम् । तत्संबन्धित्वमिति सार्वत्रिकोर्थः ।
 

 
<
तद्गुण संविज्ञान:- >
( बहुव्रीहिसमासः ) [ क ] यो बहुव्रीहिः स्वीय विग्रह

वाक्यस्य विशेष्यविधया प्रत्याय्यो योर्थस्तद्विशेष्यकबोधकृद्भवतिस

कुटादिर्गणः इत्यादौ । नवीननैयायिकमते व्युत्पत्तिः तस्य स्वार्थगुणभि

व्रीहिस्तद्गुणसंविज्ञानः इति नवीनाः प्राहुः । यथा घटस्वरूपः पदार्थ

पृ० ५९-६० ) । अथवा तस्य समस्यमानपदार्थस्य गुणीभूत

तस्य सम्यक् विशेष्यविधया विज्ञानं यस्मात् इति ( श० प्र०

सम्यक् विशेष्य विधया ज्ञानं यस्मात् इति ( त० प्र० ख० 8

४९ ) । घटस्वरूपः पदार्थ इत्यत्र घटः स्वरूपं यस्य इति विग्रहस

स्वस्वरूपाभिन्नघटसंबन्धित्वेन घटाभिन्न स्वस्वरूपसंबन्धित्वेन वा
 

शेष्यं कलशमेव विशेष्यविधया अनेन बहुव्रीहिणा बोध्यते इति / तथा

विज्ञान एव बहुव्रीहिः ( श० प्र० श्लो० ४४ पृ० ५९ ) //

कव्यवस्थाधर्मिणः संबन्धित्वेन धात्वन्तरमिव कुटमपि बोधयंस्त

धातवः चैत्रादीन्भोजय लम्बकर्णमानय इत्यादौ । अत्र क्रियावाचित

निमन्त्रितत्वेन लम्बकर्णावयविनोर्यः संबन्धस्तदवच्छिन्नत्वेन

यत्र विशेषणस्यापि क्रियायां विशेष्यविधयान्वयः सः । यथा भूग
 
-
 
लो०४४
 
विग्रहनि
 

 
Pla