2023-10-25 13:23:05 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

न्यायकोशः ।
 
२९३
 
जायते सा जातिः । स च प्रसङ्ग साधर्म्यवैधर्म्याभ्यां प्रत्यवस्थानमु-

ज्यानुयोगरूपे हेत्वाभासेन्तर्भवति इत्यन्ये । प्रयुक्ते हि हेतौ यः प्रसङ्गो

पालम्भः प्रतिषेध इति । उदाहरणसाधर्म्यात्साध्यसाधनं हेतुरित्यस्यो-

दाहरणसाधर्म्येण प्रत्यवस्थानम् । उदाहरणवैधर्म्यात्साध्यसाधनं हेतुर

त्यस्योदाहरणवैधर्म्येण प्रत्यवस्थानम् । प्रत्यनीकभावाज्जायमानोर्थो जाति-

रिति ( वात्स्या० ११२।१८ ) । [ख छलादिभिन्नदूषणासमर्थमुत्त-

रम् । [ग] स्वव्याघातकमुत्तरम् ( गौ० वृ० ११२११८ ) ( सर्व ०

से० पृ० २४० अक्ष० ) ( नील० पृ० ४३ ) । घ ] असदुत्त

रम् ( त० दी० पृ० ४३ ) ( त० भा० पृ० ५० ) । उत्तरस्यासखं

तु खासाधकतासाधारण्येन परासाधकतासाधकतया स्वव्याघातकत्वम्

ल० पू० ४३ ) । यथा पर्वतो वह्निमान् धूमान्महानसवदित्यत्र

यद्ययं पर्वतो महानससाधर्म्याद्भूमवत्त्वाद्वह्निमान् तर्हि हृदसाधर्म्यात् द्रव्य-

त्वत्त्वाद्वयभाववानेव किं न स्यात् इति ( प्र० प्र० पृ० २४ ) । ङ]

मुत्तरम् ॥ ( ता० २० परि० २ श्लो० ९७ ) । जातयश्चतुर्विंशतिः ।

प्रयुक्त स्थापनाहेतौ दूषणाशक्तमुत्तरम् । जातिमाहुरथान्ये तु स्वव्याघातक-

साधर्म्यसमः वैधर्म्यसमः उत्कर्षसमः अपकर्षसमः वर्ण्यसमः अवर्ण्यसमः

विकल्पसमः साध्यसमः प्राप्तिसमः अप्राप्तिसमः प्रसङ्गसमः प्रतिदृष्टान्तसमः

शेषसम: उपपत्तिसमः उपलब्धिसम: अनुपलब्धिसमः नित्यसमः अनित्य-

अनुत्पत्तिसमः संशयसमः प्रकरणसमः अहेतुसमः अर्थापत्तिसमः अवि-

दी० पृ० ४३ - ४५ ) । अत्र अहेतुसम इत्यस्य स्थाने हेतुसम इति

समः कार्यसमः इति (गौ० ५११११) (त० मा० पृ० ५०-५१ ) ( त ०

केषुचिपुस्तकेषु दृश्यते स सूत्रेष्वनुपलम्भादपपाठः इति विज्ञेयम् ।

जातिबाधकम् - व्यत्तयमेदाद्यन्यतमम् । जातिबाधकानि तु षट् । व्यत्तय-

भेद: तुल्यत्वम् संकरः अनवस्था रूपहानिः असंबन्धश्चेति ( द्रव्य-

( नील ०
 
किर० ) ।
 

 
<
जिज्ञासा->
१ [क प्रश्नः ( ग० अवयव हेतु पृ० ६० ) । यथा

लोके किं वह्निमत् इति प्रश्ने तद्गृहं वह्निमत् इत्युत्तरिते कुतः इति
 
-
 
S
 
OF