This page has not been fully proofread.

न्यायकोशः ।
 
२९३
 
• जायते सा जातिः । स च प्रसङ्ग साधर्म्यवैधर्म्याभ्यां प्रत्यवस्थानमु-
ज्यानुयोगरूपे हेत्वाभासेन्तर्भवति इत्यन्ये । प्रयुक्ते हि हेतौ यः प्रसङ्गो
• पालम्भः प्रतिषेध इति । उदाहरणसाधर्म्यात्साध्यसाधनं हेतुरित्यस्यो-
दाहरणसाधर्म्येण प्रत्यवस्थानम् । उदाहरणवैधर्म्यात्साध्यसाधनं हेतुर
त्यस्योदाहरणवैधर्म्येण प्रत्यवस्थानम् । प्रत्यनीकभावाज्जायमानोर्थो जाति-
रिति ( वात्स्या० ११२।१८ ) । [ख छलादिभिन्नदूषणासमर्थमुत्त-
रम् । [ग] स्वव्याघातकमुत्तरम् ( गौ० वृ० ११२११८ ) ( सर्व ०
से० पृ० २४० अक्ष० ) ( नील० पृ० ४३ ) । घ ] असदुत्त
रम् ( त० दी० पृ० ४३ ) ( त० भा० पृ० ५० ) । उत्तरस्यासखं
तु खासाधकतासाधारण्येन परासाधकतासाधकतया स्वव्याघातकत्वम्
ल० पू० ४३ ) । यथा पर्वतो वह्निमान् धूमान्महानसवदित्यत्र
यद्ययं पर्वतो महानससाधर्म्याद्भूमवत्त्वाद्वह्निमान् तर्हि हृदसाधर्म्यात् द्रव्य-
• त्वत्त्वाद्वयभाववानेव किं न स्यात् इति ( प्र० प्र० पृ० २४ ) । ङ]
• मुत्तरम् ॥ ( ता० २० परि० २ श्लो० ९७ ) । जातयश्चतुर्विंशतिः ।
प्रयुक्त स्थापनाहेतौ दूषणाशक्तमुत्तरम् । जातिमाहुरथान्ये तु स्वव्याघातक-
• साधर्म्यसमः वैधर्म्यसमः उत्कर्षसमः अपकर्षसमः वर्ण्यसमः अवर्ण्यसमः
विकल्पसमः साध्यसमः प्राप्तिसमः अप्राप्तिसमः प्रसङ्गसमः प्रतिदृष्टान्तसमः
शेषसम: उपपत्तिसमः उपलब्धिसम: अनुपलब्धिसमः नित्यसमः अनित्य-
अनुत्पत्तिसमः संशयसमः प्रकरणसमः अहेतुसमः अर्थापत्तिसमः अवि-
दी० पृ० ४३ - ४५ ) । अत्र अहेतुसम इत्यस्य स्थाने हेतुसम इति
समः कार्यसमः इति (गौ० ५११११) (त० मा० पृ० ५०-५१ ) ( त ०
केषुचिपुस्तकेषु दृश्यते स सूत्रेष्वनुपलम्भादपपाठः इति विज्ञेयम् ।
जातिबाधकम् - व्यत्तयमेदाद्यन्यतमम् । जातिबाधकानि तु षट् । व्यत्तय-
भेद: तुल्यत्वम् संकरः अनवस्था रूपहानिः असंबन्धश्चेति ( द्रव्य-
( नील ०
 
किर० ) ।
 
जिज्ञासा-१ [क प्रश्नः ( ग० अवयव हेतु पृ० ६० ) । यथा
● लोके किं वह्निमत् इति प्रश्ने तद्गृहं वह्निमत् इत्युत्तरिते कुतः इति
 
-
 
S
 
OF