This page has not been fully proofread.

२९२
 
न्यायकोशः ।
 
• समर्थः अवयवव्यङ्ग्य: सकृदुपदेशव्यङ्ग्यश्च धर्मविशेषः इत्याहुः ।
अत्रोच्यते । आकृतिग्रहणा जातिर्लिङ्गानां च न सर्वभाक् / सकृदा -
ख्यातनिर्ग्राह्या गोत्रं च चरणैः सह ॥ इति ( महाभा० ) । आकृतिग्रहणे
त्यस्य अनुगतसंस्थानव्यङ्ग्येत्यर्थः । यथा मनुष्यत्वपशुत्व घटत्वादि
जातिः । लिङ्गानां च न सर्वभाक् सकृदाख्यातनिर्ग्राह्येत्यस्य असत
ङ्गत्वे सति एकस्यां व्यक्तौ कथना व्यत्त्यन्तरे कथनं विनापि सुग्रहेत्यर्थः ।
यथा ब्राह्मणत्वक्षत्रियत्वादिजातिः । तत्र ब्राह्मणा द्विविधाः गौडद्राविड
भेदात् । सारस्वताः कान्यकुब्जाः गौडा उत्कला मैथिलाश्चेति प
गौडा: । गुजेरा महाराष्ट्रीयाः कर्नाटकास्तैलंगाः केवलद्राविडा क्षेत
पञ्च द्राविडाः । गोत्रं च चरणैः सहेत्यस्य अपत्यप्रत्ययार्थः शाखाध्येत
रूपश्चैतार्थी जातिरित्यर्थः । यथा औपगवी कठी बहुची इति । [.
• संबन्धिभेदात्सत्तैव भिद्यमाना गवादिषु । जातिरित्युच्यते तस्यां स
नित्या सा महानात्मा तामाहुस्त्वतलादयः ॥ ( सर्व० सं० ५० ३०४
पाणि० ) । शुद्धसंकीर्णभेदेन प्रत्येकं द्विविधा ब्राह्मणत्वादिर्जातिरिति
शब्दा व्यवस्थिताः ॥ तां प्रातिपदिकार्थे च धात्वर्थ च प्रचक्षते / सा
मन्वादयः । आकृतिव्यङ्ग्यमेव सामान्यं जातिरिति प्राभाकराः / तन्मते
गुणकर्मणोर्जातिर्नास्ति इति बोध्यम् ( वै० वि० १ १ २/३ ) / २२
इति काव्यज्ञाः । ३ मात्राकृतं छन्दो जातिरिति वृत्तशास्त्रज्ञाः ।
 
'लीलावतीकाराः (वाच० ) । ५ जन्मेति धर्मज्ञाः । तत्रोक्तम् आचा
दृष्टजातिशेषजातिविश्लेषजातिप्रभृतयः प्राचीनानामिष्टकर्मसंज्ञा भेदा:
स्त्वस्य यां जातिं विधिवद्वेदपारगः । उत्पादयति सावित्र्या सा
साजरामरा ॥ इति ( मनु० अ० २ श्लो० १४८) । ६ जातिवाचक
 
शब्दो जातिरिति शाब्दिकाः । ७
 
[
[क]
 
इति ।
 
स्थानं जाति: ( गौ० ११२११८ ) । तदर्थश्च व्याप्तिनिरपेक्षा
साधर्म्यवैधर्म्याभ्यां प्रत्यवस्थानं दूषणाभिधानं जातिः ।
पेक्षतया दूषणाभिधानमित्येव वाच्यम् । तेन च संदर्भेण दू
• स्वव्याघातकत्वं वा दर्शितम् ( गौ० वृ० ११२।१८) । अत्र चिन्यते
इयं च जातिर्हेत्वाभासदोषदेशनाभासा इति प्रतिभाति । इयं जातिनिरनु
 
स्वभाव
 
सा सत्या
 
प्रत्यव
 
व्यांप्तिनिद
दूषणासमर्थल