2023-10-25 06:47:45 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

२८०
 
न्यायकोशः ।
 
साध्यताज्ञानमेव कारणम् इत्याहुः (न्या० म० ४ पृ० २७ ) । अप

माशयः । इच्छायाः समानप्रकारकधीसाध्यत्वम् इति नियमात्कृतिसाध्यल-

प्रकारकेच्छां प्रति कृतिसाध्यत्वप्रकारकज्ञानत्वेनैव हेतुत्वम् इति (त०
 

प्र० ४ पृ० १०६) । [ख ] कृतिप्रकारकयत्किंचिद्विशेष्यकेच्छा! ।

यथा पाकं चिकीर्षति इत्यादौ कृतिप्रकारकपाकविशेष्यकेच्छा । सा

च पाकं कृत्या साधयामि इतीच्छा । अत्रेदं बोध्यम् । पाकादेव कृति

कर्मत्वमेव द्वितीयया प्रत्याय्यते । न तु इच्छाया विषयत्वरूपं कर्मत्वम्,

इति (ग० व्यु० का० २ ख० २ पृ० ५९ ) । ग ] कृतिविशेष्य-

केच्छा । सा च यथा पाककृतिर्भवतु इतीच्छेव ( ग० व्यु० का० १.

ख० २ पृ० ५९)। [घ गुरवस्तु कृतिसाध्यत्वप्रकारकेच्छा

(मु० गु० पृ० २२३ ) । अत्रोच्यते । कार्यत्वज्ञानं प्रवर्तकम् ।

ज्ञानस्य कृतौ जनयितव्यायां चिकीर्षातिरिक्तं न कर्तव्यमस्ति ।
 

कृति विलम्ब हेत्वन्तराभावात् । चिकीर्षा च स्वकृतिसाध्यताज्ञानसाध्या ।

इच्छाया: स्वप्रकारकधीसाध्यत्व नियमात् । अत एव स्वकृतिसाध्ये पाके

प्रवर्तते । न त्विष्टसाधनताज्ञानसाध्या । स्वकृत्यसाध्ये चिकीर्षापत्तेः
 
इत्याहुः
तथाहि
तत्सले
 

(चि० ४) (वाच० ) ।
 
प्रोक्तो
 
चित् -

 
<चित्>
१ [ क ] चैतन्यवदस्यार्थोनुसंधेयः । [ख ] चिदिति प्र

जीवः ( सर्व० सं० पृ० ९२ रामानु० ) । २ असाकल्यम् ।

इत्यादौ । ४ अग्निः इति च याज्ञिका आहुः । ५ अव्यक्तानुकरणम् /

कच्चित् कथंचित् जातुचित् इत्यादौ । ३ चयनकर्ता । यथा अग्निविद

यथा नहि करिणि दृष्टे चित्कारेण तमनुमिमतेनुमातारः (चि० ।

वाचस्पतिमिश्रः ) इत्यादौ इति काव्यज्ञा वदन्ति ( वाच० ) ।

 
<
चितिः - >
लाङ्गलेन कृष्टे व्याममात्रे भूप्रदेशे नानाविधाभिरिष्टकाभिः पक्ष्या
 
यथा
 
पक्षता
 
8
पा०
 

कारेण स्थानं निष्पाद्यते सेयं चितिः ( जै० न्या० अ०
 

 
पा०
अधि० ७) ।
 
-
 

 
<
चित्तम्>
प्रमाणमात्रव्यङ्ग्या विवेकप्रवृत्तिश्चित्तम् ( सर्व० सं० ५० १८८
 

नकुं० ) ।