This page has not been fully proofread.

२७६
 
न्यायकोश: ।
 
घटोयं यद्येतद्घटजन्यजन्यजन्यः स्यात् तदा एतद्धटजन्यजन्यभिन्नः स्यात्
इति । स्थितौ यथा घटोयं यद्येतद्धटवृत्तिवृत्तिवृत्तिः स्यात् तदा तथा-
त्वेनोपलभ्येत इति ( वाच ०) । २ चक्राकारश्छन्दोविशेष इत
 
छन्दोज्ञाः । ३ दद्रुरोग इति भिषज आहुः ( वाच० ) ।
 
चक्रवृद्धिः–वृद्धेर्वृद्धिः । उत्तमर्णाय मूलादधिकं यद्रव्यमधमर्णेन दीवते ।
 
तद्वृद्धिशब्देनोच्यते ।
 
चक्षुः–१ ( इन्द्रियम् ) [क] रूपोपलब्धिसाधन मिन्द्रियम् ( त० मा०
प्रमेय० पृ० २६ ) । अत्रेदमवधेयम् । चक्षुषोधिष्ठातृदेवः सूर्यः । तत्र
दिग्वार्क प्रचेतश्वि इत्यादि प्रमाणम् ( शा० ति० ) । चक्षुः सद्भावे
 
तब
 
प्रमाणमनुमानम् । तच्चानुमानम् रूपोपलब्धि: सकरणिका क्रियाला
च्छिदिक्रियावत् इति । अनेनानुमानेन पक्षधर्मताबलाच्चक्षुः सिद्धिः ।
इयमेव रीतिघ्रणादावपि बोध्या ( म०प्र० १ पृ० १४ ) /
चक्षुः तैजसम् ( न्या० म० १ पृ० १४ ) । चक्षुषस्तैजसत्वेनुमान
प्रमाणम् । तच्चानुमानम् चक्षुस्तैजसम् स्पर्शाद्यव्यञ्जकत्वे सति परकप
रूपव्यञ्जकत्वात्प्रदीपवत् । प्रभावत् इति वा (मु० ११०
( त० मा० पृ० २७) । चक्षुष्यनुद्भूतशुक्को गुणोस्ति । संख्या परिमार
 
स्नेहः
 
पृथक्त्वम् संयोगः विभागः परत्वम् अपरत्वम् द्रवत्वम्
जातिः समवायश्च एतानि योग्यव्यक्तिवृत्तीनि चक्षुर्ग्राह्याणि । तथा
रूपम् उद्भूतरूपवद्द्रव्यं च चक्षुर्ग्राह्यम् (भा०प० श्लो०
• तच्चाप्राप्यप्रकाशकारि भवति इति विज्ञेयम् ( दि० १ तेजोनि० पृ०८०//
• तैजसं गोलकमेव चक्षुः इति बौद्धा आहुः । उच्छृङ्गलमते तु गोलक
चक्षुः न तैजसम् । ख रूपग्राहकं महदिन्द्रियम् ( न्या० म०
पृ० १४ ) ( त० मा० पृ० २६ ) । घ्राणादिवारणाय रूपमा हर
इति विशेषणम् । मनोवारणाय महत् इति । आलोकादिवारणाय ३
इति ( म० प्र० १ पृ० १४ ) । [ग] घटे रक्तो वर्णः इति के
• प्रत्यक्षासाधारणं कारणम् । तच्च कृष्णताराग्रवर्ति ( प्र० प्र० पृ०
( त० सं० ) घ ] सर्वप्राणिनां रूपव्यञ्जकम् अन्यावयवान मिश्र
 
روف
 
५५-५६///
 
इन्द्रिय
 
می
کیر