2023-10-23 16:19:01 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

२६८
 
न्यायकोशः ।
 
<गुरुः>
१ वक्ष्यमाणगुरुत्वविशिष्टपदार्थः । २ प्रभाकराख्यो मीमांसक-

विशेषः । अत्र प्रभाकरस्य गुरुनामप्राप्तौ आख्यायिका श्रूयते । अत्र

तुनोक्तं तत्रापिनोक्तम् अतः पौनरुक्त्यम् इत्यत्र गुरोः संशये जाते

तच्छिष्येण प्रभाकरेण तदसंनिधाने तत्पुस्तके तुना तुशब्देन अपिता

अपिशव्देन इति पदच्छेदः कृतः । उत्तरकाले गुरुणा तदवलोकनेन

केन ईदृश: पदच्छेदः कृतः इति पृष्ठे अन्य शिष्यद्वारा प्रभाकरकृतत्वं ।

निश्चित्य तस्य संशयापनोदकत्वात् गुरुः इति संज्ञा कृता इति (वाच० ॥

३ निषेकादिक्रियाकर्तेति धर्मज्ञा आहुः । ४ सच्छास्त्रोपदेशक: आचा

र्यादिः गुरुरिति मुमुक्षवः । ५ दीर्घाक्षरं गुर्विति वृत्तशास्त्रज्ञाः ।
 

६ सुराचार्य इति पौराणिकाः ।
 
७ बृहस्पत्याख्यो नक्षत्रविशेष इति
 

ज्योतिः शास्त्रज्ञाः । ८ पित्रादिर्जनो गुरुरिति काव्यज्ञा आहुः / स गुरुले

क्रियाः कृत्वा वेदमस्मै प्रयच्छति ( मिताक्षरा अ० १/३४) / ९५३ /
 

संस्कर्ता
 
कास्त्वष्टविज्ञेया गणश्चैक स्त्रिकात्मकः । वेत्ता नवगणस्यास्य

गुरुरुच्यते ॥ ( सर्व० सं० पृ० १६२ नकुली ० ) ।
 

 
<
गुरुत्वम्- >
(गुणः) आद्यपतनासमवायिकारणम् ( भा०प० श्लो० १५५//
.

( त० सं० ) ( त० व० पृ० २५० ) । यथा रक्तिकमाषकतोलकत्वारि

( दि० १ ) । आद्यत्वमिह स्वसमानाधिकरणपतनप्रतियोगिकम्बं

समानकालिकत्वम् । द्वितीयपतनादीनां प्राथमिकपतनध्वंससमान कालिक

"संयोगानुकूलो व्यापारः । तच्च पतनं यथा वृक्षात्पर्ण पततीत्यादौ

त्वान्निरास इति भावः ( नील० १ पृ० १४ ) । पतनं नाम अधोदेश
 

इति
 
विभाग जनकव्यापारमारभ्य भूमिसंयोगजनकव्यापारपर्यन्तं सर्वाः क्रियाः /
 

तत्र प्राथमिकव्यापारो गुरुत्वजन्यः । द्वितीयादिस्त वेगजन्यः

( वाक्य ० १ पृ० ९) (३० ५/११७-१८) । इदं गुरुत्वम् १
पृथिवी
जलवृत्ति अतीन्द्रियं च । नित्यगतं नित्यम् अनित्यगतमनित्यम् (

प० श्लो० १५४ - १५५ ) । गुरुत्वं पतनानुमेयम् ।
 
all
 
1.
 
अधोवच्छेदैन
संयुक्तसमवायात् । अनुमानप्रयोगस्तु संयोगासमवधानकालीना

गुणासमवायिकारणिका क्रियात्वात् संयोगजन्यक्रियावत इत्यनु
 
पृथिवी
 
21
 
अधोवच्छेदैन
 
किया
 
इत्यनमनित