This page has not been fully proofread.

२६८
 
न्यायकोशः ।
 
गुरुः– १ वक्ष्यमाणगुरुत्वविशिष्टपदार्थः । २ प्रभाकराख्यो मीमांसक-
विशेषः । अत्र प्रभाकरस्य गुरुनामप्राप्तौ आख्यायिका श्रूयते । अत्र
तुनोक्तं तत्रापिनोक्तम् अतः पौनरुक्त्यम् इत्यत्र गुरोः संशये जाते
तच्छिष्येण प्रभाकरेण तदसंनिधाने तत्पुस्तके तुना तुशब्देन अपिता
अपिशव्देन इति पदच्छेदः कृतः । उत्तरकाले गुरुणा तदवलोकनेन
केन ईदृश: पदच्छेदः कृतः इति पृष्ठे अन्य शिष्यद्वारा प्रभाकरकृतत्वं ।
निश्चित्य तस्य संशयापनोदकत्वात् गुरुः इति संज्ञा कृता इति (वाच० ॥
३ निषेकादिक्रियाकर्तेति धर्मज्ञा आहुः । ४ सच्छास्त्रोपदेशक: आचा
र्यादिः गुरुरिति मुमुक्षवः । ५ दीर्घाक्षरं गुर्विति वृत्तशास्त्रज्ञाः ।
 
• ६ सुराचार्य इति पौराणिकाः ।
 
७ बृहस्पत्याख्यो नक्षत्रविशेष इति
 
ज्योतिः शास्त्रज्ञाः । ८ पित्रादिर्जनो गुरुरिति काव्यज्ञा आहुः / स गुरुले
क्रियाः कृत्वा वेदमस्मै प्रयच्छति ( मिताक्षरा अ० १/३४) / ९५३ /
 
संस्कर्ता
 
कास्त्वष्टविज्ञेया गणश्चैक स्त्रिकात्मकः । वेत्ता नवगणस्यास्य
गुरुरुच्यते ॥ ( सर्व० सं० पृ० १६२ नकुली ० ) ।
 
गुरुत्वम्- (गुणः) आद्यपतनासमवायिकारणम् ( भा०प० श्लो० १५५//
. ( त० सं० ) ( त० व० पृ० २५० ) । यथा रक्तिकमाषकतोलकत्वारि
( दि० १ ) । आद्यत्वमिह स्वसमानाधिकरणपतनप्रतियोगिकम्बं
समानकालिकत्वम् । द्वितीयपतनादीनां प्राथमिकपतनध्वंससमान कालिक
"संयोगानुकूलो व्यापारः । तच्च पतनं यथा वृक्षात्पर्ण पततीत्यादौ
त्वान्निरास इति भावः ( नील० १ पृ० १४ ) । पतनं नाम अधोदेश
 
इति
 
विभाग जनकव्यापारमारभ्य भूमिसंयोगजनकव्यापारपर्यन्तं सर्वाः क्रियाः /
 
तत्र प्राथमिकव्यापारो गुरुत्वजन्यः । द्वितीयादिस्त वेगजन्यः
( वाक्य ० १ पृ० ९) (३० ५/११७-१८) । इदं गुरुत्वम् १
• जलवृत्ति अतीन्द्रियं च । नित्यगतं नित्यम् अनित्यगतमनित्यम् (
प० श्लो० १५४ - १५५ ) । गुरुत्वं पतनानुमेयम् ।
 
all
 
1.
 
• संयुक्तसमवायात् । अनुमानप्रयोगस्तु संयोगासमवधानकालीना
गुणासमवायिकारणिका क्रियात्वात् संयोगजन्यक्रियावत इत्यनु
 
पृथिवी
 
21
 
अधोवच्छेदैन
 
किया
 
इत्यनमनित